SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २६ नायाधम्मक हाओ अभयं कुमारं एवं वयासी – एवं खलु देवाणुप्पिया ! मए तव पियट्टयाए 'सगज्जिया सफुसिया सविज्जुया" दिव्वा पाउससिरी विउब्विया, तं विषेऊ णं देवाप्पिया ! तव चुल्लमाउया धारिणी देवी प्रयमेयारूवं कालदोहलं ॥ धारिणीए दोहद- पूरण-पदं ६०. तए णं से अभए कुमारे तस्स पुव्वसंगइयस्स ' सोहम्मकप्पवासिस्स देवस्स तिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठे सयाओ भवणाम्रो पडिनिक्खमइ, पडिनिक्खमित्ता जेणामेव सेणिए राया तेणामेव उवागच्छइ, उवागच्छित्ता करयल ' "परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - एवं खलु ताम्रो ! मम पुव्वसंगइएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिया सविज्जुया (सफुसिया ? ) पंचवण्णमेहनिणाश्रवसोभिया दिव्वा पाउससिरी विउब्विया । तं विऊ णं मम चुल्लमाउया धारिणी देवी ग्रकालदोहलं ॥ ६१. तरणं से सेणिए राया अभयस्स कुमारस्स अंतिए एयम सोच्चा निसम्म तुट्टे' कोडुंबियपुरिसे सहावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो ! देवापिया ! रायगिहं नगरं सिंघाडग-तिग- चउक्क- चच्चर- चउम्मुह- महापहपसु ग्रासित्तत्ति - सुइय- संमज्जिओवलित्तं जाव' सुगंधवर [ गंध ? ] गंधियं गंधभूयं करेह य कारवेह य, एयमाणत्तियं पच्चपिह || ६२. तए णं ते कोडुंबियपुरिसा' सेणिएणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठ-चित्तमादिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया तमाणत्तियं पच्चप्पिणंति ॥ ६३. तए णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-पवरजोह - कलियं चाउरंगिणि सेण सन्नाहेह, सेयणयं च गंधहत्थिं परिकप्पेह । तेवि तहेव करेंति जाव पच्चपिणंति || ६४. तए णं से सेणिए राया जेणेव धारिणी देवी तेणेव उवागच्छइ, उवागच्छित्ता १. सगज्जय सफुसिय सविज्जुया ( क, ख, ग, घ); पूर्वपंक्ती 'सफुसियं' अंतिमं पदमस्ति अत्र च 'सविज्जुया' इत्यंतिमं पदम् । कथमसौविपर्ययो जातः इति न निश्चयपूर्वकं वक्तुं शक्यते । २. देवस्स सोहम्मकप्पवासिस्स (क, ख, ग, घ ) । ३. सं० पा०-- करयल अंजलि । ४. हट्ट तुट्ठ ( क, ग, घ ) । Jain Education International ५. ना० १।१।३३ । ६. सं० पा० - कोडुंबियपुरिसा जाव पच्चप्पि पंति | ७. जोहपवर ( क, ख, ग, घ ) । अष्ट माध्ययनरय १६१ सूत्रानुसारेण असो पाठः परिवर्तितः । ८. सेन्नं (क, ख, ग, घ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy