________________
विवागसुर्यं
o
५३. तए णं ते कोडुंबियपुरिसा महब्वलस्स रण्णो करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि ! त्ति प्राणाए विणणं वयणं पडिसुर्णेति, पडणेत्ता पुरिमतालाओ नयराम्रो पडिनिक्खमंति, पडिनिक्खमित्ता श्रद्धाणेहिं सुहेहिं वसहिपाय रासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति, उवागच्छित्ता अभग्गसेण चोरसेणावई करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महब्बलस्स रण्णो उस्सुक्के जाव' दसरत्ते पमोए उग्घोसिए । तं किं णं देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं पुप्फ-वत्थ-गंधमल्लालंकारे य इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छित्था ?
0
५४. तए णं से ग्रभग्गसेणे चोरसेणावई ते कोडुंबियपुरिसे एवं वयासी - ग्रहं णं देवाप्पिया ! पुरिमतालं नयरं सयमेव गच्छामि । ते कोडुंबियपुरिसे सक्कारेइ सम्माणेइ पडिविसज्जेइ ॥
७५४
0
५५. तए णं से ग्रभग्गसेणे चोरसेणावई बहूहि मित्त - नाइ - नियग-सयण-संबंधिपरियणेहिं सद्धि • परिवुडे पहाए' कयबलिकम्मे कयकोउय- मंगल - पायच्छित्ते सव्वालंकारविभूसिए सालाडवीश्रो चोरपल्ली पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव पुरिमताले नयरे, जेणेव महब्बले राया, तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु महब्बलं रायं जपणं विजएणं वद्धावेइ, वद्धावेत्ता महत्थं' महग्घं महरिहं रायारिहं पाहुडं उवणेइ ॥
५६. तए णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं महग्घं महरिहं रायारिहं पाहुडं पडिच्छर, प्रभग्गसेणं चोरासेणावई सक्कारेइ सम्माणेइ विसज्जेइ, कूडागारसालं च से आवसहि" दलयइ ॥
५७. तए णं से अभग्गसेणे चोरसेणावई महब्बलेणं रण्णा विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ ।
५८. तए णं से महब्बले राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी
'उदाहु सयमेव गच्छत्ता उताहो स्वयमेव गमिष्यसि । हस्तलिखितवृत्ती - 'गच्छत्था स्वयमेव गमिष्यथ' इत्यस्ति । १. सं० पा० – करयल जाव पडिसुर्णेति । २. नातिविक ० ( ख ) ; नाइविंग ० ( वृ ) । ३. सं० पा० - करयल जाव एवं । ४. वि० १।३। ५२ ।
Jain Education International
५. सं० पा०—मित्त जाव परिवुडे । ६. सं० पा० - हाए जाव पायच्छित्ते । ७. सं० पा०- करयल ० । ८. सं० पा० - महत्थं जाव पाहुडं । ६. सं० पा० - महत्थं जाव पडिच्छइ । १०. वसहिं (क) ।
For Private & Personal Use Only
www.jainelibrary.org