SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ विवागसुयं २२. तस्स णं भीमम्स कूडग्गाहस्स उप्पला नामं भारिया होत्था-अहीण-पडिपुण्ण पंचिदियसरीरा॥ २३. तए णं सा उप्पला कूडग्गाहिणी अण्णदा कयाइ प्रावण्णसत्ता जाया यावि होत्था ॥ तए णं तीसे उप्पलाए कडग्गाहिणीए तिण्डं मासाणं बहपडिपण्णाणं अयमेयारूवे दोडले पाउब्भए --धण्णायो णं ताओ अम्मयायो, संपण्णानो णं तायो अम्मयात्रो, कयत्थानो णं तायो अम्मयाग्रो, कयपण्णाश्रो ताग्रो अम्मयानो, कयलक्खणाम्रो णं तायो अम्मयानो, कयविहवानो णं तानो अम्मयाओ, सुलद्धे णं तासि माणुस्सए जम्मजीवियफले °, जानो णं बहूणं नगरगोरूवाणं सणाहाण य प्रणाहाण य नगरगावियाण य नगरबलीवदाण य नगरपड्डियाण य नगरवसभाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कण्णेहि य अच्छीहि य नासाहि य जिब्भाहि य प्रोटेहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिए हि य परिसुक्केहि य लावणेहि य सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च प्रासाएमाणीग्रो वीसाएमाणीग्रो परिभाएमाणीयो परिभंजेमाणीग्रो दोहलं विणेति । तं जइ णं अहमवि बहूणं नगर गोरूवाणं सणाहाण य अणाहाण य नगरगावियाण य नगरबलीवदाण य नगरपड्डियाण य नगरवसभाण य ऊहेहि य थणेहि य वसणेहि य छेप्पाहि य ककुहेहि य वहेहि य कण्णेहि य अच्छीहि य नासाहि य जिब्भाहि य प्रोटेहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिएहि य परिसुक्केहि य लावणेहि य सुरं च महं च मेरगं च जाइं च सीधं च पसण्णं च आसाएमाणी वीसाएमाणी परिभाएमाणी परिभजेमाणी दोहलं० विणिज्जामि त्ति कटट तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा अोलुग्गा अोलुग्गसरीरा नित्तेया दीणविमणवयणा' पंडुल्लइयमुही प्रोमंथिय-नयणवदणकमला जहोइयं पुप्फ-वत्थ-गंध-मल्लालंकाराहारं अपरि जमाणी करयलमलियव्व कमलमाला अोहय मणसंकप्पा करतलपल्हत्थमही अट्टज्झाणोवगया भूमिगयदिट्ठीया ° झियाइ । १. पू०---वि० ११२।७।। ८. सिधं (ख)। २. सं० पा० -- अम्मयाओ जाव सुलद्धे जाओ। ६. सं० पा०-नगर जाव विणिज्जामि । ३. सं० पा० - सणाहाण य जाव वसभाण। १०. दीणविभणहीणा (व); दीपविमणवयणा ४. कक्कुहेहि (क)। (वपा)। ५. सोल्लिएहि (वृ)। ११. ° मुहा (घ)। ६. भज्जेहि (ग)। १२. सं० पा०-मोहय जाव झियाइ । ७. लावणिएहि (क, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy