SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं (मियापुत्ते) ७१६ अज्झयणा पण्णत्ता, तं जहा–मियउत्ते जाव' अंजू य । पढमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्टे पण्णत्ते ? मियापुत्त-वण्णग-पदं ६. तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं मियग्गामे नामं नयरे होत्था–वण्णो ' । १०. तस्स णं मियग्गामस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए चंदणपायवे नाम उज्जाणे होत्था-सव्वोउय-पप्फ-फल-समिद्धे-वण्णग्रो॥ ११. तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था-चिराइए जहा पुण्णभद्दे ।। १२. तत्थ णं मियग्गामे नयरे विजए नाम खत्तिए राया परिवसइ-वण्णयो । १३. तस्स णं विजयस्स खत्तियस्स मिया नाम देवी होत्था-अहीण-पडिपुण्ण पंचिंदियसरीरा-वण्णप्रो॥ १४. तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अतए मियापुत्ते नामं दारए होत्था—जातिअंधे जातिमूए जातिबहिरे जातिपंगुले हुंडे य वायव्वे । नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा । केवलं से तेसि अंगोवंगाणं आगिती आगितिमत्ते॥ १५. तए णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहरद्द ।। गोयमस्स जाइग्रंधपुरिसविसए पुच्छा-पदं १६. तत्थ णं मियग्गामे नयरे एगे जाइअंधे पुरिसे परिवसइ । से णं एगेणं सचक्खएणं पूरिसेणं पुरनो दंडएणं' 'पकड्डिज्जमाणे-पकड्डिज्जमाणे'१० फुट्ट-हडाहड-सीसे मन्छिया-चडगर-पहकरेणं अणिज्जमाणमग्गे मियग्गामे नयरे गेहे-गेहे कोलूण वडियाए वित्ति कप्पेमाणे विहरइ ।। १७. तेण कालेणं तेणं समएणं समणे भगवं महावीरे" "पुव्वाणुपुद्वि चरमाणे १. वि० १११७। २. प्रो० सू०१। ३. ना० ११३१३ । ४. ओ० सू० २। ५. ओ० सू० १४ ॥ ६. ओ० सू० १५ । ७. मियपुत्ते (क)। ८. वायवे (क, घ)। ६. डंडएणं (क, ग)। १०. पगड्ढिज्जमाणे २ (ख); पगडिज्जमाणे २ (घ)। ११. सं० पा०–महावीरे जाव समोसरिए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy