SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ ७१८ विवागसुयं तए णं अज्जजंबू नामे' अणगारे जायसड्ढे जाव' जेणेव अज्जसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता जाव' पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयम? पण्णत्ते, एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते ? तए णं अज्जसुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं एक्कारसमस्स अंगस्स विवाग सुयस्स दो सुयक्खंधा पण्णत्ता, तं जहा-दुहविवागा य सुहविवागा य ।। ६. जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पण्णत्ता, तं जहा-दुहविवागा य सुहविवागा य। पढमस्स णं भंते ! सुयक्खंधस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अद्रे पण्णत्ते ? ७. तएणं अज्जसुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पण्णत्ता, तं जहासंगहणी-गाहा १. 'मियउत्ते" य २.उज्झियए, ३.अभग्ग" ४.सगडे२ ५. बहस्सई ६. नंदी। ७. उंबर ८. सोरियदत्ते य, ६. देवदत्ता य १०. अंजू य" ॥१॥ ८. जइ णं भंते ! समणेणं भगवया महावीरेणं जाव" संपत्तेणं दुहविवागाणं दस १. नामं (ग) ९. ना० ११११७ । २. प्रो० सू० ८३। १०. मियापुत्ते (ख, घ)। ३. प्रो० सू० ८३ । ११. अभग्गे (ख)। ४. पज्जुवासइ (क, ख, ग, घ)। एतादृशे १२. सगते (ग)। प्रसंगे प्रायेण 'पज्जुवासमाणे' इति पाठो १३. ठाणं (१०।१११) सूत्रे विपाकाध्ययननामसु लभ्यते, लिपिदोषात् 'पज्जुवासई' इति जातः विपर्ययो दृश्यते, तद्यथासंभाव्यते। मियापुत्ते य गोत्तासे, अंडे सगडेति यावरे । ५,६. ना० ११११७ माहणे णंदिसेणे, सोरिए य उदुंबरे ॥ ७. ना० ११११७ सहसुद्दाहे आमलए, कुमारे लेच्छई इति । ८. सुधम्मे (क)। १४. ना० २११७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy