________________
दसमं अयणं (पंचमं संवरदाएं)
उवगरणधारण विहि-पदं
१०. जंपि य समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायण-भंडोवहिउवगरणं पडिग्गहो पायबंधणं पायकेसरिया पायठवणं च पडलाई तिण्णेव, यत्ताणं च गोच्छओ, तिण्णेव य पच्छाका, रोहरण - चोलपट्टक-मुहणंतकमादीयं । एवं पिय संजमस्स उववू हणट्टयाए वायायव - दंस-मसग सीय- परिरक्खणयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण णिच्चं, पडिले हण- पष्फोs - मज्जणाए ग्रहो य राम्रो य अप्पमत्तेण होइ सततं निक्खिवियव्वं च गिहियव्वं च भायण - भंडोवहि-उवगरणं ॥
समणस्स सरूवनिरूवण-पदं
११. एवं से संजते विमुत्ते निस्संगे निष्परिग्गहरुई निम्ममे निन्नेह - बंधणे सव्वपावविरते वासीचंदण- समाणकप्पे सम-तिण' - मणि-मुत्त' - लेट्ठ-कंचण-समे समे य माणा माणणाए समियरए समित- रागदोसे, समिए समितीसु, सम्मदिट्ठी, समय जे सव्वपाणभूतेसु, से हु समणे, सुयधारते उज्जुए संजते सुसाहू, सरणं सव्वभूयाणं, सव्वजगवच्छले सच्चभासके य, संसारंते ठिते य, संसारसमुच्छिष्णे सततं मरणाणुपारए, पारगे य सव्वेसि संसयाणं, पवयणमायाहि अहिं अटुकम्मगंठीविमोयके, अट्टमयमहणे ससमयकुसले य भवति सुह- दुक्ख - निव्विसेसे, अब्भितर बाहिरंभि सया तवोवहाणंभि य सुट्ठज्जुत्ते, खंते दंते य हियनिरते', ईरियासमिते भासासमिते एसणासमिते प्रयाण - भंड- मत्त - निक्खेवणासमिते उच्चार-पासवण-खेल-सिंघाणजल्ल- परिद्वावणियासमिते मणगुत्ते
गुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारि चाई' लज्जू धन्ने तवस्सी खंतिखमे जितिदिए सोधिए अणियाणे प्रबहिल्लेस्से श्रममे किंचणे छिण्णगंथे ' निरुवलेवे,
सुविमल - वरकंसभायणं व मुक्कतोए, संखे विव निरंगणे विगय-राग-दोस- मोहे,
कुम्मो व इंदिए गुत्ते, जच्चकंचणं" व जायरूवे, पुक्खरपत्तं व निरूवलेवे,
१. तण (क ) । २. मुत्ते ( ख ) ।
३. उज्जते (क्व ); उद्यतो वा ( वृ ) ।
४. पारके (क, ख, घ, च) ।
५. निरते ( वृपा) ।
६. चागी (ख, घ, च) ।
Jain Education International
७. सोधिके (क, ख, घ, च) । ८. छिण्णसोए (वृपा) ।
९. चेव (क, ख, ग, घ, च) ।
१०. इव (क, ग) ।
११. ० कंचणगं (क, ग, घ ) ।
७०७
For Private & Personal Use Only
www.jainelibrary.org