________________
दसमं अज्झयणं (पंचमं संवरदारं)
७०५ विरती-पणिहोसु अविरतीसु य, एवमादिसु बहसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संकं कंखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमण-वयण-कायगुत्ते ।।। जो सो वीरवरवयणविरतिपवित्थर-बहविहप्पकारो सम्मत्तविसद्धमलो धितिकंदो विणयवेइओ निग्गततिलोक्कविपुलजसनिचियपीणपीवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंत' - ज्झाण-सुभजोग -नाण-पल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हयफलो' पुणो य मोक्खवरबीजसारो मंदरगिरि-सिहरचूलिका इव इमस्स मोक्खवर-मोत्तिमग्गस्स सिहरभूत्रो
संवरवरपायवो । चरिमं संवरदारं ॥ प्रकप्पदव्वजाय-पदं ३. जत्थ न कप्पइ गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासमगयं च किंचि
अप्पं व बहुं व अणुं व थूलं व तस-थावरकाय-दव्वजायं मणसा वि परिघेत्तुं ।' न हिरण्ण-सुवण्ण-खेत-वत्यु, न दासी-दास-भयक-पेस-हय-गय-गवेलगं व, न जाण-जुग्ग-सयणासणाई, न छत्तकं न कुंडिया' 'न पाणहा न पेहुण-वीयण
तालियंटका॥ ४. न यावि अय-तउय-तंब - सीसक-कंस - रयत - जातरूव-मणि - मुत्ताधारपुडक
संख-दंतमणि-सिंग-सेल-काय-वइर'-चेल-चम्म-पत्ताई महारिहाई परस्स अज्झो
ववायलोभजणणाइं परियड्डिउं गुणवत्रो ॥ ५. न यावि पुप्फ-फल-कंद-मूलादियाइं, सणसत्तरसाई सम्बधण्णाइं तिहिं वि
जोगेहिं परिघेत्तुं प्रोसहभेसज्जभोयणट्ठयाए संजएणं । किं कारणं?--- अपरिमितणाणदंसणधरेहिं सील-गुण-विणय-तव-संजमनायकेहि तित्थयरेहि
१. भावणतयं (घ, ७); ° तयंत (वपा) ।
वृत्तिकृत्ता 'वर' इति पदं लब्धम्, तेन २. अणण्हव ° (वृ)।
'काचवरः प्रधानकाचः' इति व्याख्यातम् । ३. परिघेत्तू (क, ख, ग, घ)।
वस्तुतोत्र 'वइर' इति पदमासीत् । लिपि४. कोंडिका (ख, घ)।
दोषेण तद् विपर्ययो जातः । निसीहज्झयणस्स ५. नोवाहणा (ख); न वाहणा (ग, च); एकादशोद्देशे प्रथमे सूत्रे 'कायपायाणि वा.' __नोपाणहा (क्व)।
वइरपायाणि वा' इति पदद्वयं सुस्पष्टमस्ति । ६. न कल्पते परिग्रहीतुमिति शेषः ।
अत्रापि पात्रप्रकरणे तथैव युज्यते । ७. हारपुलक (क)।
आचारचूलाया: , पाषणाध्ययने 'वर' ८. लेस (वृपा)।
पदस्य उल्लेखो नास्ति । ६. वर (क, ख, ग, घ, च, वृ); एतत् पदं १०. गुणवयाइं (क)।
वृत्तिरचनात् पूर्वमेव विपर्यस्त जातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org