SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं (बीयं संवरदारं ) ६६१ नावि पर लोग णिच्छियमतीऽसि सव्वकालं, जाति-कुल- रूव वाहि-रोगेण वा विजं होइ वज्जणिज्जं दुहिलं' उवयारमतिकतं - एवंविहं सच्चपि न वत्तव्वं ॥ प्रणवज्जसच्च पदं १४. ग्रह केरिसकं पुणाई सच्चं तु भासियव्वं ? जं तं दव्वेहिं पज्जवेहिय गुणेहिं कम्मेहिं सिप्पेहिं आगमेहि य नामक्खाय-निवाश्रोवसग्ग-तद्धिय-समास-संधिपद-उ-जोगिय- उणादि - किरिया विहाण धातु-सर- विभत्ति-वण्णजुत्तं दसविहं पि सच्चं जह भणियं तह य कम्मुणा होइ । तिकल्लं दुवालसविहा होइ भासा, वयपि य होइ सोलसविहं । एवं अरहंतमणुष्णायं समिक्खियं संजएणं कालम्भि य वत्तव्वं ॥ १५. इमं च अलिय- पिसुण- फरुस - कडुय-चवल-वयण- परिरक्खणट्ट्याए पावयणं भगवा सुकहियं तहियं पेच्चाभाविकं ग्रागमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विप्रोसमणं ॥ सच्चस्स पंचभावणा-पदं १६. तस्स इमा पंच भावणाम्रो बितियस्स वयस्स अलियवयणवेरमण - परिरक्खणट्टयाए॥ १७. पढमं - सोऊणं संवरट्ठ परमट्ठे सुट्टु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्जं सच्चं च हियं च मियं च ' गाहकं च" सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालम्मि य वत्तव्वं । एवं प्रणुवी समितिजोगेण भाविप्रो भवति अंतरप्पा, संजय-कर-चरण-नयणवयणो सूरो सच्चज्जव संपण्णो || १८. बितियं -- कोहो ण सेवियव्वो । कुद्धो चंडिक्कियो मणूसो अलियं भणेज्ज, पिसुणं भणेज्ज, फरुसं भणेज्ज, ग्रलियं पिसुणं फरुसं भणेज्ज । कलहं करेज्ज, वेरं करेज्ज, विकहं करेज्ज, कलहं वेरं विकहं करेज्ज । सच्च हणेज्ज, सीलं हणेज्ज, विणयं हणेज्ज, सच्चं सीलं विणयं हणेज्ज । सो भवेज्ज, वत्थं भवेज्ज, गम्मो भवेज्ज, वेसो वत्युं गम्मो भवेज्ज । १. दुहओ (क, ख, ग, घ, च, वृपा) । २. रस (वृपा) । ३. परिरक्खणाए ( क ) । ४. अयिवयणस्स (क, ख, ग, घ, च); एतद् विहाय सर्वेष्वपि संवरद्वारेषु समस्तं पदमुपलभ्यते । अत्रापि तथैव युज्यते । असमस्त Jain Education International पदस्यार्थो भ्रान्ति जनयति । ५. वेतितं (क); वेइयं ( ख, ग, च) । ६. गाहगं ( क ) । o ७. अणुवीति • ( क ); अणुवीयि ० (ख, घ े; अणुवीय (च) । ८. कोधो (ख, घ) | For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy