________________
तइयं अज्झयणं (तइयं आसवदार)
निबंधति निरयवत्तिणि', भवप्पवंचकरण-पणोल्लि', पुणोवि 'संसार-णेमे' धम्मसुति-विवज्जिया अणज्जा कूरा मिच्छत्तसुति-पवण्णा य होंति एगंतदंडरुइणो,
वेढेता कोसिकारकीडो व्व अप्पगं अट्ठकम्मतंतु-घणबंधणेणं ।। २३. एवं नरग-तिरिय-नर-अमर-गमणपेरंतचक्कवालं जम्मणजरमरणकरण
गंभीरदूक्ख-पखुभियपउरसलिलं संजोगवियोगवीची'-चितापसंगपसरिय-वहबंधमहल्लविपुलकल्लोल-कलुणविलवित-लोभकलकलितबोलबहुलं अवमाणणफेणतिव्वखिसण-पुलंपुलप्पभूयरोगवेयण-पराभवविणिवात--फरुसधरिसणसमावडियकढिणकम्मपत्थर - तरंगरंगत - निच्चमच्चुभय - तोयपटुं कसायपायाल-संकुलं भवसयसहस्सजलसंचयं अणंतं उव्वेयणयं अणोरपारं महब्भयं भयंकरं पइभयं अपरिमियमहिच्छ-कलुसमतिवाउवेगउद्धम्ममाण-प्रासापिवासपायाल-कामरतिरागदोसबंधण-बहुविहसंकप्पविपुलदगरयरयंधकार, मोहमहावत्तभोगभममाणगुप्पमाणव्वलंतबहगब्भवास - पच्चोणियत्तपाणिय - पधावितवसणसमावण्णरुण्णचंडमारुयसमाहयाऽमणुण्णवीचोवाकुलित - भंगफुट्टतनिट्ठकल्लोलसंकुलजलं, पमायबहुचंडदुटुसावयसमाहय -उठायमाणगपूरघोरविद्धंसणत्थबहुलं, अण्णाणभमंतमच्छपरिहत्थ - अनिहुतिदियमहामगरतुरियचरियखोखुब्भमाण - संतावनिच्चय - चलतचवलचंचल-अत्ताणाऽसरणपुवकयकम्मसंचयोदिण्णवज्जवेइज्जमाण-दुहसयविपाकघुण्णतजलसमूह, इड्डिरससायगारवोहारगहियकम्मपडिबद्धसत्त' - कडिज्जमाणनिरयतलहुत्तसण्ण विसण्णबहुलं, अरइरइभयविसायसोगमिच्छत्तसेलसंकडं, अणातिसंताणकम्मबंधण किलेसचिक्खल्लसुदुत्तारं, अमरनरतिरियनिरयगतिगमणकुडिलपरियत्तविपुलवेलं, हिंसालय - अदत्तादाण - मेहुणपरिग्गहारंभ-करणकारावणाणुमोदण-अट्ठाविहअणि?कपिडित-गुरुभारोक्कंतदुग्गजलोघदूरणिवोलिज्जमाण'-उम्मग्गनिमग्गदुल्लभतलं, सारीरमणोमयाणि
१. °वत्तणि (ख, ग, घ, च) ।
त्ययादिति'-वृत्तिकृता विवरणमिदं व्याख्या२. पणोल्लि-प्रणोदीनि, अत्र द्वितीयाबहुवचन- गतमूलपदमाश्रित्य कृतम् । लोपो दृश्यः (वृ)।
४. जम्मजरा° (ग, च)। ३. संसारणेममूले (क, ख, घ); संसारावत्त- ५. वीई (क); वीति (ख, घ)।
णेममूले (ग, च): वृत्तिकृता 'नेम त्ति मूलं' ६. पबाहिय ° (वृपा)। इति व्याख्यातम् । अनेन ज्ञायते मूलमिति ७. पवात (क); पम्मात ० (ख, ग, घ)। पदं व्याख्याङ्गमस्ति, न तु मूलपाठाङ्गम् । ८. °वेज्जमाण (ख, वृ)। उत्तरकालीनादर्शषु अस्य पदस्य मूलपाठे ६. गारवापहार ° (ख)। समावेशो जातः। 'इह च मलाइति वाच्ये १०. अदत्तदाण (क, ख, ग, घ)। मल इत्युक्त प्राकृतत्वेन लिङ्गव्य- ११. पोलिज्जमाण (क. ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org