________________
६६४
पण्हावागरणाइ १७. ते य तत्थ कीरंति परिकप्पियंगमंगा, उल्लंबिज्जति रुक्खसालेहिं केई कलुणाई
विलवमाणा, अवरे चउरंग-धणियबद्धा पव्वयकडगा पमुच्चंते दूरपात-बहुविसमपत्थरसहा, अण्णे य गयचलण-मलण-निमद्दिया कीरंति पावकारी, अटारसखंडिया य कीरंति मुंडपरसूहि, केई उक्कत्तकण्णोट्ठनासा' उप्पाडियनयणदसणवसणा जिब्भंछिय-छिण्णकण्णसिरा पणिज्जते', छिज्जते य असिणा, निव्विसया छिण्णहत्थपाया य पमुच्चंते, जावज्जीवबंधणा' य कीरंति केइ परदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगाए-हतसारा सयणविप्पमुक्का मित्तजणनिरक्कया निरासा बहुजणधिक्कारसद्दलज्जाविता अलज्जा' अणुबद्धखुहापरद्धा' सीउण्हतण्हवेयणदुहट्टघट्टिय-विवण्णमुह-विच्छवीया विहलमइलदुब्बला किलता कासंता वाहिया य प्रामाभिभूयगत्ता परूढनहकेसमंसुरोमा छग-मुत्तम्मिणियगम्मि खुत्ता तत्थेव मया अकामका बंधिऊण पादेसु कड्डिया खाइयाए
छुढा ॥ १८. तत्थ य वग-सुणग-सियाल-कोल-मज्जारवंद-संदंसगतुंड-पक्खिगणविविहमुहसय
विलुत्तगत्ता कय-विहंगा॥ १६. केइ किमिणा य कुथितदेहा अणिट्ठवयणेहिं सप्पमाणा-सुठुकयं जं मउति
पावो, तुद्वेण जणेण हम्ममाणा" लज्जावणका य होंति सयणस्सवि दीहकालं मया संता॥ पुणो परलोगसमावण्णा नरगे गच्छंति निरभिरामे अंगारपलित्तककप्प-अच्चत्थसीतवेदण-अस्सामोदिण्ण-सततदुक्खसयसमभिदुते ॥ ततोवि उव्वट्टि या समाणा पुणोवि पवज्जति तिरियजोणि । तहिपि निरयोवम"
अणुभवंति वेयणं ते ॥ २२. अणंतकालेण जति नाम कहिंचि मणुयभावं लभंतिणेगेहि णिरयगतिगमण
तिरियभव-सयसहस्स-परियट्टएहि । तत्थवि य भवंतऽणारिया नीचकुलसमुप्पण्णा आरियजणेवि लोगवज्झा तिरिवखभूता य अकुसला कामभोगतिसिया जहिं
१. पमुच्चति (ख, घ)।
८. ° तण्हा ° (क)। २. उविखत्त ° (ख); उविकत्त° (घ, च)। ६. संडास तुंड (क, घ, च)। ३. प्रणीयन्ते आघातस्थानमिति गम्यते (व)। १०. भण्णमाणा (क)। ४. जावज्जीय ° (क)।
११. निरओवमं (ख)। ५. निरिक्कया (क, ग)।
१२. अणुहवंति (क, घ)। ६. अणज्जा (क)।
१३. लहंति (ख, घ, च)। ७. ° पारद्ध (ख, ग, वृ); परद्ध (घ, वृपा)। १४. परियहिं (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org