________________
६३८
पंचविहो पण्णत्तो, जिणेहिं इह हिंसा - मोसमदत्तं', अब्बंभ
Jain Education International
-
अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । परिसा ग्गिया । धम्मो कहिओ । जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स थेरस्स अंतेवासी अज्जजंबू नामं अणगारे कासव गोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अज्जसुहम्मस्स थेरस्स श्रदूरसामंते उड्ढजाणू जाव संजमेणं तवसा अप्पा भावेमाणे विहरइ । तणं से अज्जजंबू जायसड्ढे जायसंसए जायको हल्ले, उप्पण्णसड्ढे ३, संजायसड्ढे ३, समुप्पण्णसड्ढे ३, उट्ठाए उट्ठेइ, उट्ठेत्ता जेणेव अज्जसुहम्मे थेरे तेणेव उवागच्छइ, उवागच्छित्ता अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, नसित्ता नच्चासन्ने नाइदूरे विणएणं पंजलिपुडे पज्जुवासमाणे एवं वयासी - जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं णवमस्स श्रंगस्स अणुत्त रोववाइयदसाणं अयमट्टे पण्णत्ते, दसमस्स णं अंगस्स पहावागरणाणं समणेणं जाव संपत्तेणं के अट्ठ पण्णत्ते ?
हो प्रणादीनो ।
परिग्गहं चेव ॥२॥
जारिसप्रो, जंनामा', जह य को जारिसं फलं देति । जेवि य करेंति पावा, पाणवहं तं निसामेह ||३||
पाणवहस्स सरूव-पदं
२. पाणवहो नाम एस निच्चं जिणेहिं भणिश्रो- पावो चंडो रुद्दो खुद्द साहसिप्रो' णारि निग्घिणो निस्संसो महभयो पइभस्रो प्रतिभश्रो बीहणश्रो तासण अज्जो' उब्वेयणो य निरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरय
पण्हावागरणाई
जंबू ! दसमस्स श्रंगस्स समणेणं जाव संपत्तेणं दो सुयक्खंधा पण्णत्ता अण्हयदारा य संवरदारा य । पढमस्स णं भंते ! सुयक्खंधस्स समणेणं जाव संपत्तेणं कइ प्रज्भयणा पण्णत्ता ?
जंबू ! पढमस्स णं सुयक्खंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पण्णत्ता । दोच्चस्स णं भंते ! एवं चेव । एएसि णं भंते ! अण्हय-संवराणं समणेणं जाव संपत्ते के अट्टे पण्णत्ते ?
तणं ग्रज्जहम्मे थेरे जंबूनामेणं अणगारेणं एवं वृत्ते समाणे जंबूअणगारं एवं वयासीजंबू ! इणमो इत्यादि || ( वृ) । ३. विणिच्छियं (घ) ।
१. मोसादत्तं ( क ) । २. जण्णामा ( क ) ।
३. पाणिवहं ( ग ) ।
४. साहस्सिओ ( ग ) ।
५. व्याकरणदृष्ट्या ‘अण्णज्जो' इति पदं युक्त
स्यात् ।
For Private & Personal Use Only
www.jainelibrary.org