________________
पढमं अज्झयणं पढम पासवदारं
उखेव-पदं
१. जंबू!
इणमो अण्हय-संवर-विणिच्छयं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं, सुहासियत्थं महेसीहिं ॥१॥
१. वृत्तिकारेण पुस्तकान्तरवर्ती उपोद्घातग्रन्थः
उल्लिखितः । तत्र 'जंबू' इति पदं युक्तमस्ति । किञ्च तस्मिन् प्रस्तुतसूत्रस्य प्रारम्भः सुधर्मजम्ब-संवादपूर्वक: कृतोस्ति । किन्तु वृत्तिकृता स्वीकृते पाठे सुधर्मस्वामिनो नास्ति कोपि उल्लेखः । तं विना केवलं 'जंबू' इति पदं कथं युक्तं स्यात् ? इति सम्भाव्यते पुस्तकान्तरवयुपोद्घातग्रन्थस्य सम्बन्धि 'जंबू' पदं प्रस्तुतवाचनायामपि प्रविष्टम् ।। २. पुस्तकान्तरेषु उपोद्घातग्रन्थ उपलभ्यते, यथातेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । पुण्णभद्दे चेइए। वणसंडे । असोगवरपायवे । पुढविसिलापट्टए । तत्थण चंपाए नयरीए कोणिए नाम राया होत्था। धारिणी देवी। तेणं कालेणं तेण समएणं समणस्स भगवओ महावीरस्स अंतेवासी
अज्जसुहम्मे नाम थेरे-जाइसंपण्णे कूलसंपण्णे बलसंपण्णे रूवसंपण्णे विणयसंपण्णे नाणसंपण्णे दसणसंपण्ण चरित्तसंपण्णे लज्जासंपण्णे लाघवसंपण्णे ओयसी तेयंसी वच्चसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जिइंदिए जियपरीसहे जीवियास-मरण-भय-विप्पमुक्के तवप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निच्छयप्पहाणे अज्जवप्पहाणे मद्दवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे गुत्तिप्पहाणे मुत्तिप्पहाणे मंतप्पहाणे बंभप्पहाणे वेयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोद्दसपुब्बी चउनाणोवगए पंचहि अणगारसएहिं सद्धि संपरिबुडे पुव्वाणपवि चरमाणे गामाणगामं दूइज्जमाणे जेणेव चंपा नगरी तेणेव उवागच्छद जाव
६३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org