________________
६२८
अणुत्तरोववाइयदसाओ •छिण्णे प्रायवे दिण्णे सुक्के समाणे मिलायमाणे चिट्ठइ, एवामेव धण्णस्स अणगारस्स सीसं सुक्क' लुक्खं निम्मंसं अट्ठि-चम्म-छिरत्ताए पण्णायइ, नो चेव णं मंस-सोणियत्ताए। धण्णे णं अणगारे सुक्केणं भुक्खेणं पायजंघोरुणा, विगय-तडि-करालेणं कडिकडाहेणं, पिट्ठिमस्सिएणं' उदरभायणेणं, जोइज्जमाणेहिं पासुलि'-कडएहिं, 'अक्खसुत्तमाला तिव' गणेज्जमाणेहिं पिढिकरंडगसंधीहिं, गंगातरंगभूएणं उरकडगदेसभाएणं, सक्कसप्पसमाणाहिं बाहाहि सिढिलकडाली 'विवलंबतेहि य अग्गहत्थेहि, कंपणवाइग्रो विव वेवमाणीए सीसघडीए पम्माणवयणकमले उब्भडघडमुहे उच्छुद्धणयणकोसे" जीवंजीवेणं गच्छइ, जीवंजीवेणं चिट्ठइ, भासं भासित्ता गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा२ 'कट्ठसगडिया इ वा पत्तसगडिया इ वा तिलंडासगडिया इ वा एरंडसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ, ससई चिट्ठइ, एवामेव धण्णे अणगारे ससई गच्छइ, ससई चिट्टइ, उवचिए तवेणं, अवचिए मंससोणिएणं°, हुयासणे इव भासरासिपलिच्छण्णे
तवेणं तेएणं तवतेयसिरीए अईव-अईव उवसोभेमाणे-उवसोभेमाणे चिट्ठइ॥ सेणियस्स महादुक्करकारय-पुच्छा-पदं ५३. तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए । सेणिए राया। ५४. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । परिसा निग्गया।
सेणिए निग्गए। धम्मकहा । परिसा पडिगया ।। ५५. तए णं से सेणिए राया समणस्स भगवो महावीरस्स अंतिए धम्म सोच्चा
निसम्म समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी
१. x (ख, ग)।
६. अक्खमाला तिवा (क); मालाविव (ग); २. 'मंस-सोणियत्ताए' अतोग्रे सर्वासु प्रतिसु माला तिवा (घ) । 'एवं सव्वत्थ । नवरं उपरभायणं कण्णा ७. X (क)। जीहा उट्ठा एएसि अट्टी न भणइ, चम्म- ८. सढिल° (क, ख, ग)। छिरत्ताए पण्णायइत्ति भणइ इति पाठोस्ति। ६. विचलंतेहिं (क); विवचलतेहिं (ख) । परं अस्माभिस्तु सर्वत्र पूर्णः पाठः लिखितः, १०. पव्वात ° (क, ग); पम्माय ° (ख) । अतोनावश्यकत्वेनासौ पाठान्तररूपेण ११. उच्छुडु° (क्व)। स्वीकृतः ।
१२. सं० पा०-जहा खधग्रो तहा जाव ३. अणगारे णं (क. ख, ग, घ)।
हयासणे; स्कन्दकप्रकरणे (भ० २१६४) प्रारम्भे ४. पट्टी • (क); पिट्ठमवस्सिएणं (वृ)। 'इंगालसगडिया' इति पाठो नास्ति । तेनास्य ५. पांसुलि (ग, घ)।
पूर्तिः नायाधम्मकहाओ सूत्रात् कृता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org