________________
पढमं अज्झयणं (उक्खित्तणाए)
आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगलकारए णं तुमे देवि ! सुमिणे दिढे त्ति
कटु भुज्जो-भुज्जो अणुवूहेइ । धारिणीए सुमिणजागरिया-पदं २१. तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वुत्ता समाणी हट्टतुटु-चित्तमाणंदिया
जाव' हरिसवस-विसप्पमाणहियया करयल-परिग्गहियं सिरसावत्तं मत्थए ° अंजलि कटु एवं वयासी-एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणु प्पिया! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणप्पिया ! सच्चे णं एसमटे जं तुब्भे वयह त्ति कटु तं सुमिणं सम्म पडिच्छइ, पडिच्छित्ता सेणिएणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणगरयण-भत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, अब्भुट्ठत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ, ' उवागच्छित्ता सयंसि सयणिज्जसि निसीयइ, निसीइत्ता एवं वयासी'मा मे" से उत्तमे पहाणे मंगल्ले सुमिणे अण्णेहि पावसुमिणेहि पडिहम्मिहित्ति कटु देवय-गुरुजणसंबद्धाहि पसत्थाहिं धम्मियाहिं कहाहि सुमिणजागरियं
पडिजागरमाणी-पडिजागरमाणी विहरइ । सुमिणपाढग-निमंतण-पदं २२. तए णं से' सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता
एवं वयासी-खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज्ज 'सविसेसं परमरम्म" गंधोदगसित्त-सुइय-सम्मज्जियोवलित्तं पंचवण्ण-सरससुरभि-मुक्कपुप्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क - तुरुक्क-धूव-डज्झत-सुरभि - मघमघेत-गंधुद्धयाभिरामं सुगंधवर (गंध ? )गंधिय" गंधवट्टिभूयं करेह, कारवेह य, एयमाणत्तियं पच्चप्पिणह ॥
१. ना० ११।१६।
८. सुइ (क); सुइयं (घ)। २. सं० पा०-करयलपरिग्गहियं जाव अंजलि। ६. ° सुरभिकुसुम (क)। ३. इमे (ख)।
१०. ४ (ख, ग, घ)। ४. ° संबुद्धाहिं (ख)।
११. सुयंध° (क); ११११७६ सूत्रेः पूरितपाठे ५. ४ (क,ख, ग)।
'गंध' शब्दोविद्यते । औपपातिकस्य ५५ ६. कोटुंबिय ° (क)।
सूत्रेपि स लभ्यते । अत्रापि तथैव युज्यते । ७. सविसेस ° (क); सविसेसे ° (ख); सविसेस- १२. एव ° (क, ख, ग, घ)।
परम° (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org