________________
५६२
अंतगडदसायो
तुब्भेहिं अब्भणुण्णाए समाणे अरहो अरिटुनेमिस्स अंतिए मुंडे भवित्ता
अगाराप्रो अणगारियं पव्वइत्तए । ७४. तए णं से कण्हे वासुदेवे इमीसे कहाए लद्ध? समाणे जेणेव गयसुकुमाले तेणेव
उवागच्छइ, उवागच्छित्ता गयसुकुमालं आलिंगइ, प्रालिगित्ता उच्छंगे निवेसेइ', निवेसेत्ता एवं वयासी-'तुमं णं ममं सहोदरे कणीयसे भाया। तं मा णं तुमं देवाणुप्पिया ! इयाणि अरहनो' 'अरिट्टनेमिस्स अंतिए मुंडे भवित्ता अगाराम्रो अणगारियं ° पव्वाहि । अहण्णं तुमे बारवईए नयरीए महया-महया
रायाभिसेएणं अभिसिंचिस्सामि ।। ७५. तए णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ ॥ ७६. तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चं पि तच्चं पि एवं
वयासी–एवं खलु देवाणुप्पिया ! माणुस्सया काम भोगा असुई वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुय-उस्सास-नीसासा दुरुय-मुत्तपुरीस-पूय-बहुपडिपुण्णा उच्चार-पासवण-खेल-सिंघाणग-वंत-पित्त-सुक्कसोणियसंभवा अधुवा अणितिया असासया सडण-पडण-विद्धंसणधम्मा पच्छा पुरं च णं अवस्स ° विप्पजहणिज्जा। से के णं जाणइ देवाणुप्पिया ! के पुवि गमणाए के पच्छा गमणाए ? तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाए समाणे अरहयो अरिट्टनेमिस्स अंतिए 'मुंडे भवित्ता अगाराम्रो
अणगारियं° पव्व इत्तए॥ गयसुकुमालरस एगदिवस रज्ज-पदं ७७. तए णं तं गयसुकुमालं कण्हे वासुदेवे अम्मापियरो य जाहे नो संचाएइ बहु
याहिं विसयाणुलोमाहि य विसयपडिकलाहि य प्राघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य° आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामाई चेव गयसुकुमाल कुमार एवं वयासी
तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए । ७८. "तए णं गयसुकुमाले कुमारे कण्हं वासुदेवं अम्मापियरं च अणुवत्तमाणे तुसि___णीए संचिट्ठइ॥
१. गेण्हति २ (क)। २. तुमं ममं (क, ख)। ३. सं० पा०-अरहो मुंडे जाव पव्वाहि। ४. पव्वयाहि (क्व)। ५. सं० पा०-कामा खेलासवा जाव विप्पजहि-
यव्वा ।
६. सं० पा० - अतिए जाव पव्वइत्तए। ७. सं० पा०-बहुयाहि अणुलोमाहिं जाव आघ
वित्तए । ८. सं० पा०-निक्खमणं जहा महब्बलस्स जाव
तमाणाए तहा जाव संजमइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org