________________
५४८
अंतगडदसाम्रो
१४. एवं खल जंबू ! समणेणं भगवया महावीरेणं अदमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमद्धे पण्णत्ते ।।
२-६अज्झयणाणि १५. एवं जहा अणीयसे । एवं सेसा वि । अज्झयणा एक्कगमा । बत्तीसप्रो दारो।
वीसं वासा परियाग्रो । चोद्दस पुव्वा । सेत्तुजे सिद्धा।
सत्तमं अभयणं
सारणे सारण-पदं १६. तेणं कालेणं तेणं समएणं बारवईए नयरीए, जहा पढमे, नवरं-वसुदेवे राया।
धारिणी देवी। सीहो सुमिणे। सारणे कुमारे। पण्णासो दायो। चोद्दस पुव्वा । वीसं वासा परियाओ। सेसं जहा गोयमस्स जाव' सेत्तुंजे सिद्धे।
अट्ठमं अज्झयणं
गए उक्खे व-पदं १७. जइ •णं भंते ! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स तच्चस्स
वग्गस्स सत्तमस्स अज्झयणस्स अयम? पण्णत्ते । अट्ठमस्स णं भंते ! अझयणस्स
अंतगडदसाणं के अट्रे पण्णत्ते ? ० १८. एवं खलु जंबू तेणं कालेणं तेणं समएणं बारवईए नयरीए, जहा पढमे जाव'
अरहा अरिढ़ने मी समोसढे ।। छण्हं अणगाराणं तव-संकप्प-पदं १६. तेणं कालेणं तेणं समएणं अरहनो अरिडणेमिस्स अंतेवासी छ अणगारा भायरों
सहोदरा होत्था-सरिसया सरित्तया सरिव्वया नीलुप्पल-गवल-गुलिय
१. पुवी (ग)। २. अ० ११२१-२४ । ३. सं० पाo-जइ उक्खेवओ अट्ठमस्स ।
४. अं० ३।१२। ५. भायरा (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org