________________
५२४
उवासगदसाओ झूसणा ° -झूसियस्स' भत्तपाण-पडियाइक्खियस्स' परो संतेहिं तच्चेहि तहिएहिं सब्भूएहि अणिद्वेहि अकतेहि अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहि वागरित्तए। तं गच्छ णं देवाणुप्पिया ! तुमं महासतयं समणोवासयं एवं वयाहि---नो खलू देवाणप्पिया ! कप्पइ समणोवासगस्स अपच्छिम मारणंतियसंलेहणा-झूसणा-झूसियस्स ° भत्तपाण-पडियाइक्खियस्स परो संतेहि "तच्चेहि तहिएहिं सब्भूएहि अणिडेहिं अकंतेहि अप्पिएहिं अमणुण्णेहिं अमणामेहि वागरणेहि° वागरित्तए तुमे य णं देवाणुप्पिया ! रेवती गाहावइणी संतेहिं तच्चेहि तहिएहिं सब्भूएहिं अणिटेहिं अकतेहिं अप्पिएहिं अमणुण्णेहि अमणामेहिं वागरणेहिं वागरिया। तं णं तुमं एयस्स ठाणस्स अालोएहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि प्रकरणयाए अब्भुट्ठाहि° अहारिहं"
पायच्छित्तं तवोकम्म पडिवज्जाहि ॥ गोतमरस आगमण-पदं ४७. तए ण से भगवं गोयमे समणस्स भगवनो महावीरस्स तह त्ति एयमटुं विणएणं
पडिसुणे इ, पडिसुणेत्ता तो पडिणिक्खमइ, पडिणिक्खमित्ता रायगिह नयरं मझमझेणं अणप्पविसह, अणप्पविसित्ता जेणेव महासतगस्स समणोवासगस्स
गिहे जेणेव महासतए समणोवासए, तेणेव उवागच्छइ ।। महासतगस्स वंदण-पदं ४८. तए णं से महासतए समणोवासए भगवं गोयमं एज्जमाणं पासइ, पासित्ता
हट्ट तुटु-चित्तमाणदिए पीइमाणे परमसोमणस्सिए हरिसवस-विसप्पमाण °
हियए भगवं गोयम वंदइ नमसइ ।। महावीरुत्तस्स कहण-पदं ४६. तए णं से भगवं गोयमे महासतयं समणोवासयं एवं वयासी-एवं खलू
देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइ भासइ पण्णवेद परूवेइनो खलु कप्पइ देवाणुप्पिया ! समणोवासगस्स अपच्छिम "मारणंतियसलेहणा
७. जहारिहं (क, ख, ग, घ)। ८. अस्यानन्तरं 'जेणेव पोसहसाला' इति पाठः
अपेक्ष्यते । किन्तु कस्मिन्नप्यादर्श नोपलब्धो
१. झूसियस्स सरीरस्स (ख, ग, घ)। २. पडिगयाइक्खितस्स (क)। २. x (ग)। ४. सं० पा०-अच्छिम जाव भत्तपाण । ५. सं० पा०-संतेहिं जाव वागरित्तए । ६. सं० पा०-आलोएहि जाव प्रहारिहं ।
स्ति
।
६. सं० पा०-हट जाव हियए। १०. सं० पा०-अपच्छिम जाव वागरित्तए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org