SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५२२ उवासगदसाओ परियाणाइ, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ ।। ४०. तए णं सा रेवती गाहावइणी महासतयं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी-हंभो ! महासतया ! समणोवासया' ! किं णं तुब्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा, जं णं तुम मए सद्धि अोरालाई माणुस्सयाई भोगभोगाई भुंजमाणे नो विहरसि ? ० महासतगस्स विक्खेव-पदं ४१. तए णं से महासतए समणोवासए रेवतीए गाहावइणीए दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते' रुटे कुविए चंडिक्किए मिसिमिसीयमाणे प्रोहिं पउंजइ, पउंजित्ता प्रोहिणा आभोएइ, आभोएत्ता रेवति गाहावइणि एवं वयासी-हंभो ! रेवती ! अप्पत्थियपत्थिए ! दुरंत-पंत-लक्खणे! हीणपुण्णचाउद्दसिए ! सिरि-हिरि-धिइ-कित्ति-परिवज्जिए! एवं खलु तुमं अंत सत्तरत्तस्स अलसएणं' वाहिणा अभिभूया समाणी अट्ट-दुहट्ट-वसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि ॥ तए णं सा रेवती गाहावइणी महासतएणं समणोवासएणं एवं वुत्ता समाणी --- रुद्रु णं ममं महासतए समणोवासए ! हीणे णं ममं महासतए समणोवासए ! अवज्झाया णं अहं महासतएणं समणोवासएणं, न नज्जइ णं' अहं केणावि' कु-मारेणं मारिज्जिस्सामि-त्ति कट्ट भीया तत्था तसिया उव्विग्गा संजायभया सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव सए गिहे, तेणेव उवागच्छइ, उवागच्छित्ता प्रोहयमणसंकप्पा' 'चिंतासोगसागरसंपविट्ठा करयल पल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्ठिया ° झियाइ ॥ ४३. तए णं सा रेवती गाहावइणी अंतो सत्तरत्तस्स अलसएणं' वाहिणा अभिभूया अट्ट-दुहट्ट-वसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु ने रइयत्ताए उववण्णा ।। ४२. १. पू०-उवा० ८।२७ । २. आसुरुत्त (क,ख,ग,घ)। ३. आलस्सएणं (क); आलस्सएणं (ख)। ४. समाणी एवं च (क,ग,घ); समाणी एवं वयासी (ख); किन्तु प्रकरणानुसारेण नेवं युज्यते । ५. X(ग, घ)। ६. केणति (क); केण वि (ख, घ)। ७. सं० पा०-ओहयमणसंकप्पा जाव झियाइ। ८. आलस्सएण (क); आलसएणं (ख); अलस्सएणं (ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy