________________
समं अभयणं (सद्दालपुत्तै )
५११
सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तोते अहं अज्ज जाइमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं साम्रो गिहाम्रो नीमि, नीर्णत्ता तव अग घाम, घाएत्ता नव मंससोल्ले करेमि करेत्ता आदाणभरियंसि asia, दहेत्ता तव गायं मंसेण य सोणिएण य ग्राइंचामि, जहा णं अ-दु-वस काले चेव जीविया ववरोविज्जसि ।
तग्रहं ते पुरिसेणं एवं वृत्ते समाणे प्रभीए जाव विहरामि ।
तसे पुरिसे ममं ग्रभीयं जाव' दोच्चं पि तच्च पि ममं एवं वयासीहंभो ! सद्दालपुत्ता ! समणोवासया ! जाव' जइ णं तुमं ग्रज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो जाव तुमं श्रट्ट दुहट्ट - वसट्टे ग्रकाले चेव जोविया ववरोविज्जसि ।
तणं ते पुरिसेणं दोच्चं पि तच्वंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे
थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - ग्रहो णं इमे पुरिसे अणारिए प्रणारियबुद्धो प्रणारियाई पावाई कम्माई समाचरति, जेणं ममं जेट्ठपुत्तं, जेणं ममं मज्झिमयं पुत्तं, जेणं ममं कणीयसं पुत्तं साम्रो गिहाम्रो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता नव मंससोल्ले करेइ, करेत्ता आदाणभरियंसि काह्यंसि ग्रहेइ, ग्रहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, तुमं पियणं इच्छइ साम्रो गिहाओ नीणेत्ता मम अग्गश्रो घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिव्हित्तए त्ति कट्टु उद्घाविए से वि य आगासे उपइएमए विखंभे आसाइए, महया - महया सद्देणं कोलाहले कए || पायच्छित्त-पदं
८१. तए णं सा श्रग्गिमित्ता भारिया सद्दालपुत्तं समणोवासयं एवं वयासी -नो खलु पुरिसे तव पुत्तं साम्रो गिहाम्रो नीणेइ, नीणेत्ता तव ग्रग्गश्रो घाएइ, न खलु केइ पुरिसे तव मज्झिमयं पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता तव अघाएइ, नो खलु केइ पुरिसे तव कणीयसं पुत्तं सा गिहाम्रो नीणेइ, नीत्ता तव अग्गो घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमं विदरिस दिट्ठे । तं गं तुमं इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि ।
णं तुमं पिया ! एयस्स ठाणस्स आलोएहि पडिक्कमाहि निंदाहि गरिहाहि वाहि विसोहि प्रकरणयाए अन्भुट्ठाहि प्रहारिहं पायच्छित्तं तवोकम्मं विज्जाहि ॥ ८२. तए गं से सद्दालपुत्ते समणोवासए अग्निमित्ताए भारियाए तह त्ति एयमट्ठ
Jain Education International
१. उवा० २।२४ ।
२. उवा० २।२२ ।
For Private & Personal Use Only
www.jainelibrary.org