________________
उवासगदसाओ
मिसिमिसीयमाणे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असिं गहाय ममं एवं वयासीहंभो ! सद्दालपुत्ता ! समणोवासया! जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं सानो गिहारो नीणमि, नीणेत्ता तव अग्गो घाएमि, घाएत्ता नव मंससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेमि, अद्दहेत्ता तव गायं मंसेण य सोणिएण य ग्राइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव' विहरामि । तए णं से पुरिसे ममं अभीयं जाव' पासइ, पासित्ता ममं दोच्चं पि तच्चं पि एवं वयासीहंभो ! सद्दालपुत्ता ! समणोवासया ! जाव' जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्रेसि न भजेसि, तो ते अहं अज्ज जेटुपुत्तं साम्रो गिहाम्रो नीणेमि, नीणेत्ता तव अग्गो घाएमि, घाएत्ता नव मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य पाइंचामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाग्रो ववरोविज्जसि । तए णं अहं तेणं पुरिसेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए जाव विहरामि। तए णं से परिसे ममं अभीयं जाव पासइ, पासित्ता आसूरत्ते रुदे कविए चंडिक्किए मिसिमिसीयमाणे ममं जेट्टपुत्तं गिहारो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता नव मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अद्दहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ । तए णं अहं तं उज्जलं जाव वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । एवं मज्झिमं पुत्तं जाव वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि । एवं कणीयसं पुत्तं जाव वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि। तए ण से पुरिसे ममं अभीयं जाव पासइ, पासित्ता ममं चउत्थं पि एवं वयासी-हंभो ! सद्दालपुत्ता ! समणोवासया ! जाव" जइ णं तुमं अज्ज
१. उवा० २।२२। २. उवा० २।२३। ३. उवा० २।२४। ४. उवा० २।२२ । ५. उवा० २।२३ । ६. उवा० २।२४।
७. उवा० २।२७ । ८. उवा० ७१६२-६७ । ६. उवा० ७१६८-७३ । १०. उवा० २।२४ । ११. उवा० २।२२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org