________________
तइयं अभयण (चुलणीपिता)
य सोणिएण य ग्राइंचामि, जहा णं तुम अट्ट दुहट्ट - वसट्टे प्रकाले चेव जीवियाश्रो ववरोविज्जसि ||
३६. तए णं से चुलणीपिता समणोवासए तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभी जाव' विहरइ ||
३७. तए णं से देवे चुलणीपियं समणोवासयं प्रभीयं जाव' पासइ, पासित्ता प्रासुरत्ते for ifsform मिसिमिसीयमाणे चुलणीपियस्स समणोवासयस्स कणीयसं पुत्तं गिहाम्रो नीणेइ, नीणेत्ता अग्गश्रो घाएइ, घाएता तो मंससोल्ले करेइ, करेत्ता ग्रादाणभरियंसि कडाहयंसि ग्रहे, अद्दहेत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइंचइ ॥
३८. तए से चुलणीपिता समणोवासए तं उज्जलं जाव' वेयणं सम्मं सहइ खमइ तितिक्खइ हियासेइ ||
४४७
o
• भद्दा सत्यवाही
३६. तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव' पासइ, पासित्ता चउत्थं पिचुलणीपियं समणोवासयं एवं वयासी - हंभो ! चुलणीपिया ! समणोवासया ! जाव' जइ गं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि° न भंजेसि, 'तो ते" अहं ग्रज्ज जा इमा' माया भद्दा सत्यवाही देवतं 'गुरु-जणणी" "दुक्कर- दुक्करकारिया " तं" साम्रो गिहाम्रो नीम, नीणेत्ता तव अग्गश्रो घाएमि, घाएत्ता तो मससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि हेमि, अद्दहेत्ता तव गायं मंसेणं य सोणिएण य ग्राइंचामि, जहा गं तुमं ग्रट्ट दुहट्ट - वसट्टे अकाले चेव जीवियाश्रो ववरोविज्जसि ॥
४०. तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्तं समाणे अभीए जाव" विहरइ ||
१. उवा० २।२३ ।
२. उवा० २।२४ ।
३. उवा० २।२७ ।
४. उवा० २।२४ ।
५. उवा० २।२२ ।
६. सं० पा० - मं जाव न भंजेसि ।
७. तओ ( ख, ग ) ।
5. इमा तव (क्व ) ।
Jain Education International
६. गुरुजणणी ( क ); गुरु जणणी ( ख, ग ) । १०. दुक्करकारिया ( ग ) ।
११. तं ते ( क, ख, ग, घ ); डा० ए० एफ० रुडोल्फ होरनल द्वारा प्रस्तुतसूत्रस्य पाठसंशोधनप्रयुक्तादर्शेषु एकस्मिन् आदर्श 'ते' पाठो नोपलभ्यते । तदाधारेण अस्माभिरत्र तस्याग्रहणं कृतम् ।
१२. उवा० २।२३ ।
For Private & Personal Use Only
www.jainelibrary.org