________________
उवासगदसायो
सोणिएण य ग्राइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो
ववरोविज्जसि ॥ ३०. तए णं से चुलणीपिया समणोवासए तेणं देवेणं दोच्चं पि तच्च पि एवं वत्ते
समाणे अभीए जाव' विहरइ ।। ३१. तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव' पासइ, पासित्ता प्रासुरत्ते
रुद्र कूविए चंडिक्किए मिसिमिसीयमाणे चलणीपियस्स समणोवासयस्स मज्झिम पत्त गिहाम्रो नीणेइ, नाणेत्ता अग्गयो घाएइ, घाएत्ता तो मंससोल्ले करेइ, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेइ, अद्दहेत्ता चुलणोपियस्स
समणोवासयस्स गायं मंसेण य सोणिएण य प्राइंचइ ।। ३२. तए णं से चुलणीपिता समणोवासए तं उज्जलं जाव' वेयणं सम्म सहइ खमइ
तितिक्खइ अहियासेइ ।। °कणीयसपुत्त ३३. तए णं से देवे चुलणोपियं समणोवासयं अभीय जाव' पासइ, पासित्ता
चुलणापियं समणोवासयं एवं वयासी-हंभो ! चुलणीपिता ! समणोवासया ! जाव' जइ णं तुमं अज्ज सोलाइ वयाई वेरमणाई पच्चक्खाणाइं पोसहोववासाई न छड्डेसि न भंजसि, तो ते अहं अज्ज कणीयसं पुत्तं सानो गिहायो नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता तो मंससोल्ले करेमि, करेत्ता प्रादाणभरियसि कडायंसि अद्दहेमि, अद्दहेत्ता तव गायं मसेण य सोणिएण य आइंचामि, जहा ण तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जोवियानो
ववरोविज्जसि ॥ ३४. तए णं से चुलणोपिता समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव'
विहरइ॥ ३५. तए णं से देवे चुलणोपियं समणोवासयं अभीयं जाव' पासइ, पासित्ता दोच्चं
पि तच्च पि चुलणोपियं समणोवासयं एवं वयासी-हंभो ! चुलणीपिता ! समणोवासया ! जाव जइ णं तुम अज्ज सोलाइं वयाइं वेरमणाई पच्चक्खाणाई पोसहोववासाइ न छड्डेसि न भंजेसि, तो ते अहं अज्ज कणीयसं पुत्तं सानो गिहारो नाणेमि, नोणता तव अग्गो घाएमि, घाएत्ता तयो मंससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अद्दहे मि, अद्दहेत्ता तव गायं मंसेण
१. उवा० २।२३ । २. उवा० २।२४। ३. उवा० २।२७। ४. उवा० २।२४ ।
५. उवा० २।२२। ६. उवा० २।२३। ७. उवा० २।२४ । ८, उवा० २।२२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org