________________
४३६
उवासगदसाओ
तए णं तुमे तं उज्जलं जाव' वेयणं सम्मं सहसि खमसि तितिक्खसि अहियासेसि। तए णं से दिव्वे हत्थिरूवे तुम अभीयं जाव' पासइ, पासित्ता जाहे नो संचाएति निग्गंथाम्रो पावयणायो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितंते सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाग्रो पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं हत्थिरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं सप्परूवं विउव्वइ, विउव्वित्ता जेणेव पोसहसाला, जेणेव तुमं, तेणेव उवागच्छइ, उवागच्छित्ता तुमं एवं वयासी-हंभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तुमं अज्ज सीलाई वयाइं वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अज्जव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहिं विसपरिगताहिं दाढाहिं उरंसि चेव निकुट्टेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्टावसट्टे अकाले चेव जीवियाओ ववरोविज्जसि। तए णं तुमे तेणं दिव्वेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरसि । तए णं से दिव्वे सप्परूवे तुमं अभीयं जाव' पासइ, पासित्ता दोच्चं पि तच्च पि तुम एवं वयासी-हंभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाइं वयाई वेरमणाइं पच्चक्खाणाइं पोसहोववासाइं न छडेसि न भंजेसि, तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दूरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहिं दाढाहि उरंसि चेव निकुट्टेमि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि। तए णं तमे तेणं दिव्वेणं सप्परूपेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव विहरसि । तए णं से दिव्वे सप्परूवे तुमं अभीयं जाव' पासइ, पासित्ता प्रासुरत्ते रुद्वे कुविए चंडिक्किए मिसिमिसीयमाणे तुभं सरसरस्स कायं दुरुहइ, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेइ, वेढेत्ता तिक्खाहि विसपरिगताहिं दाढाहिं उरंसि चेव निकुट्टेइ।। तए णं तुमे तं उज्जलं जाव वेयणं सम्म सहसि खमसि तितिक्खसि अहियासेसि। तए णं से दिव्वे सप्परूवे तुमं अभीयं जाव पासइ, पासित्ता जाहे नो संचाएइ
१. उवा० २।२७ । २. उवा० २।२४ । ३. उवा० २।२२ । ४. उवा० २।२३ । ५. उवा० २।२४ ।
६. उवा० २।२२। ७. उवा० २।२३ । ८. उवा० २।२४। ६. उवा० २।२७ । १०. उवा० २।२४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org