________________
बीअं अज्झयणं (कामदेवे)
४३५ नीलुप्पल-गवलगुलिय-प्रयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडिं करेइ। तए णं तुमे तं उज्जलं जाव' वेयणं सम्मं सहसि खमसि तितिक्खसि अहियासेसि। तए णं से दिव्वे पिसायरूवे तुमं अभीयं जाव' पासइ, पासित्ता जाहे नो संचाएइ, तुमं निग्गंथाओ पावयणायो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितंते सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाप्रो पडिणिक्खमइ, पडिणिक्ख मित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं हत्थिरूवं विउव्वइ, विउवित्ता जेणेव पोसहसाला, जेणेव तुमे, तेणेव उवागच्छइ, उवागच्छित्ता तुमं एवं वयासी हंभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तमं अज्ज सीलाइं वयाइं वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो तं अहं अज्ज सोंडाए गेण्हामि, गेण्हित्ता पोसहसालानो नीणेमि, नीणेत्ता उड्ढं वेहासं उठिवहामि, उव्विहित्ता तिक्खेहि दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाग्रो ववरोविज्जसि ।। तए णं तुमे तेणं दिव्वेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव' विहरसि । तए णं से दिव्वे हत्थिरूवे तुमं अभीयं जाव' पासइ, पासित्ता दोच्चं पि तच्चं पि तुमं एवं वासी-हंभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाइं वेरमणाई पच्चक्खाणाइं पोसहोववासाइं न छड्डुसि न भंजेसि, तो तं अज्ज अहं सोंडाए गेण्हामि, गेण्हित्ता पोसहसालाप्रो नीणेमि, निणित्ता उड्ढं वेहासं उव्विहामि, उविहित्ता तिक्खेहिं दंतमुसलेहिं पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुम देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं तुमे तेणं दिव्वेणं हत्थिरूवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए जाव विहरसि। तए णं से दिव्वे हत्थिरूवे तुमं अभीयं जाव पासइ, पासित्ता आसुरत्ते रुद्र कविए चंडिक्किए मिसिमिसीयमाणे तुमं सोंडाए गेण्हति, गेण्हित्ता उडढं वेहासं उव्विहइ, उविहित्ता तिक्वेहि दंतमुसलेहि पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ ।
१. उवा० २।२७ । २. उवा० २।२४ । ३. उवा० २।२२। ४. उवा० २।२३ ।
५: उवा० २।२४ । ६. उवा० २।२२। ७. उवा० २।२३ । ८. उवा० २।२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org