________________
४२४
उवासगदसाओ कंबल-पायपुंछणेणं प्रोसह-भेसज्जेणं पाडिहारिएण य पोढ-फलग-सेज्जा-संथार
एणं पडिलाभेमाणी विहरइ । कामदेवस्स धम्मजागरिया-पदं १८. तए णं तस्स कामदेवस्स समणोवासगस्स उच्चावएहि सील-व्वय-गुण-वेरमण
पच्चक्खाण-पोसहोववासेहि अप्पाणं भावमाणस्स चोद्दस संवच्छराई वीइक्कंताई। पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं चंपाए नयरीए बहूणं जाव' आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुडंबस्स मेढी जाव' सव्वकज्जवड्डावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवो
महावीरस्स प्रतिय धम्मपण्णोत्त उवसपज्जित्ता ण विहारत्तए। है. तए णं से कामदेवे समणोवासए° जेट्टपुत्तं मित्त-नाइ-नियग-सयण-संबंधि
परिजणं च आपुच्छइ, आपुच्छित्ता' 'सयानो गिहारो पडिणिक्खमइ, पडिणिक्खमित्ता चपं नयरिं मज्झमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता दब्भसंथारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मूक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए° समणस्स भगवो महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं
विहरइ॥ कामदेवस्स पिसायरूव-कय-उवसग्ग-पदं २०. तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे
मायी मिच्छदिट्ठी' अंतियं पाउन्भूए ।। २१. तए णं से देवे एगं महं पिसायरूवं विउव्वइ । तस्स णं दिव्वस्स' पिसायरूवस्स
इमे एयारूवे वण्णावासे पण्णत्ते-सीसं से गोकिलंज-संठाण-संठियं', सालि
१,२. उवा० १।१३।
५. मिच्छा ° (क,घ)। ३. पू०-उवा० १२५७-५६ ।
६. देवस्स (ख,घ)। ४. सं० पा०--आपुच्छित्ता जेणेव पोसहसाला ७. पुस्तकान्तरे विशेषणांतरमुपलभ्यते - तेणेव उवागच्छइ, २त्ता जहा आणंदो जाव
'विगयकप्पयनिभं', क्वचित्तु, 'वियडकोप्परसमणस्स।
निभं' (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org