________________
४००
उवासगदसायो
बहवे राईसर-तलवर-माडंविय-कोडुंबिय-इब्भ-सेटि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगारानो अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराप्रो अणगारियं ० पव्वइत्तए। अहं णं देवाणुप्पियाणं अतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं सावगधम्म पडिवज्जिस्सामि।
अहासुहं देवाणु प्पिया ! मा पडि बंध करेहि ।। २४. तए ण से आणंदे गाहावई समणस्स भगवप्रो महावारस्स अंतिए तप्यढमयाए'
थूलयं' पाणाइवायं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं-न करेमि न
कारवेमि, मणसा वयसा कायसा ।। २५. तयाणंतरं च णं थूलयं मुसावायं पच्चक्खाइ जावज्जोवाए दुविहं तिविहेण--
न करेमि न कारवेमि, मणसा वयसा कायसा ।।। २६. तयाणंतरं च णं थूलय' अदिण्णादाणं पच्चक्खाइ जावज्जोवाए दुविहं तिवि
हेणं-न करेमि न कारवेमि, मणसा वयसा कायसा ।। २७. तयाणंतरं च णं सदारसंतोसोए परिमाणं करेइनन्नत्थ एक्काए सिवनंदाए
भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खाइ ।। २८. तयाणंतरं च णं इच्छापरिमाणं करेमाणे-- (१) हिरण्ण-सुवण्णविहिपरिमाणं१३ करेइ-नन्नत्थ चउहि हिरण्णकोडीहिं
निहाणपउत्ताहि, चउहि वडिपउत्ताहिं, चउहि पवित्थरपउत्ताहि. अवसेसं सव्वं हिरण्ण-सुवण्णविहिं पच्चक्खाइ।
१. सं० पा०-मुंडे जाव पव्वइत्तए।
३. करेह (घ) । २. गिहिधम्म (क,ख,ग,घ) । दिग्व्रत-शिक्षाव्रता- ४. ° मताते (ग)।
नामतिचारनिरूपणप्रसंगे वत्तिकारेण समा- ५. थूल (क)। लोच्यपाठः समुदधतोस्ति । तत्र व्रतग्रहण- ६. पच्चक्खामि (ख,ग,घ)। संकल्यावसरे व्रतग्रहणानन्तरं च उभयत्रापि ७. तदा (ग)। 'सावगधम्म' इति पाठो विद्यते, यथा- ८. थूलं (क)। "कथमन्यथा प्रागुक्त दुवालसविह सावगधम्म ६. थूल (क,ग); थूलगं (घ)। पडिवज्जिस्सामीति? कथं वा वक्ष्यति- १०. ० संतोसिए (क,ख); ० संतोसिते (ग,घ);३५ दुवालसविहं सावगधम्म पडिव्वज्जति त्ति" सूत्रे इकारस्य दीर्घत्वं लभ्यते । (वृ), अग्रिमस्थलेषु 'गिहिधम्म' इत्येवपाठः ११. असेसं (क)। प्रतिषु लभ्यते। तत्र वृतौ नास्ति काचिद् १२. मेथुन ° (क); मेथुण ° (घ)। व्याख्या, तेन क्वचित्-क्वचित् गिहिधम्म' १३. सुवण्णपरिमाणं (ग,घ)।। पाठोऽपि स्वीकृतः । नानयोः कश्चिद अर्थ- १४. पच्चक्खामि (ख,ग) अग्रे सर्वत्रापि । भेदोस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org