________________
३६६
पढम अज्झयणं (आणंदे)
भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं° पज्जुवासामि–एवं संपेहेइ, संपेहित्ता ण्हाए' 'कयबलिकम्मे कय-कोउय मंगलपायच्छित्ते सुद्धप्पावेसाइं मंगल्लाइं वत्थाई 'पवर परिहिए'' ० अप्पमहग्घाभरणालंकियरोरे 'सयानो गिहायो' पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवग्गुरापरिखित्ते पादविहारचारेणं 'वाणियगामं नयर' मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव दूइपलासए' चेइए, जेणेव समणे भगवं महावो रे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो पायाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ वंदित्ता णमंसित्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे
अभिमुहे विणएणं पंजलिउडे ° पज्जुवासइ ।। २१. तए णं समणे भगवं महावीरे पाणंदस्स गाहावइस्स तोसे य महइमहालियाए
परिसाए जाव धम्म परिकहेइ ।। २२. परिसा पडिगया, राया य गए । आणंदस्स गिहिधम्म-पडिवत्ति-पदं २३. तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा
निसम्म हतु?'- चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए उट्ठाए उढेइ, उद्वेत्ता समण भगवं महावीरं तिक्खुत्तो प्रायाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सदहामि ण" भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गयं पावयण, अभट्टेमि ण भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेय भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! ० हेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए
१. सं० पा०-हाए सद्धप्पावेसा अप्प० । ७. प्रो० स० ७१-७७ । २. अत्र नायाधम्मकहाओ (१।१।३३) सूत्रे ८. पडिगओ (क); गया (ख)। 'पवर परिहियानो' पाठो विद्यते । तत्र ६. सं० पा०—हद तुटू जाव एवं वयासी। वृतौ-प्रवरमिहानुस्वारलोपो दृश्यः, इति १०. सं० पा० -सद्दहामि णं जाव से जहेयं । व्याख्यातमस्ति । एतत् उपयुक्तं प्रतिभाति । ११. वदह त्ति (क); वदह त्ति कट्ट (ख,ग,घ); ३. सयातो गिहातो (ग)।
रायपसेणइयसूत्रे (६६५) अत्र किञ्चि४. वाणियागामं नगरं (क)।
दधिकः पाठो लभ्यते-त्ति कटु वंदइ ५. ०पलासे (क,ग)।
नमसइ वंदित्ता नमंसित्ता एवं वयासी६. सं० पा०–णमंसइ जाव पज्जुवासइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org