SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २६० नायाधम्मक हाओ तुमं णं पुत्ता ! मम महासंसि विपुलं असण- पाण- खाइम साइमं उवक्खडावेहि, उवक्खडावेत्ता बहूणं समण - माहण - प्रतिहि किवण - वणीमगाणं देयमाणी दवावेमाणी य° परिभाएमाणी विहराहि || ९३. तए णं सा सूमालिया दारिया एयमट्ठे पडिसुणेइ, पडिसुणेत्ता [ कल्ला कल्लि ? ] महासंसि विपुलं असण- पाण- खाइम - साइम' उवक्खडावेइ, उवक्खडावेत्ता बहूणं समण - माण - अतिहि-किवण-वणीमगाणं देयमाणी य दवावेमाणी य परिभाएमाणी विहरइ ॥ प्रज्जा-संघाडगस्स भिक्खायरियागमण-पदं ६४. तेणं कालेणं तेणं समएणं गोवालिया अज्जाश्रो' बहुस्सुयाश्रो "बहुपरिवाराश्रो पुव्वाणुपुव्वि चरमाणीश्रो जेणेव चंपा नयरी तेणेव उवागच्छंति, उवागच्छित्ता ग्रहापरूिवं ओग्गहं योगिण्हंति, गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणी विहरति । ६५. तए णं तासि गोवालियाणं प्रज्जाणं एगे संघाडए' जेणेव गोवालिया प्रज्जाश्रो तेणेव उवागच्छइ, उवागच्छित्ता गोवालिया अज्जाश्रो वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - इच्छामो णं तुब्भेहि प्रब्भणुण्णाए चंपाए नयरीए उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए प्रत्तिए । हासुहं देवाणुप्पिया ! मा पडिबंधं करेहि || ६६. तए णं ताम्रो अज्जाश्रो गोवालियाहिं अज्जाहि प्रब्भणुष्णाया समाणी भिक्खायरियं प्रमाणी सागरदत्तस्स गिहं प्रणुष्पविट्ठाओ । सूमालियाए सागरपसायोवाय- पुच्छा-पदं ६७. तए णं सूमालिया ताम्रो ग्रज्जा एज्जमाणीओ पासइ, पासित्ता हट्टतुट्ठा ग्रासणा भुइ, वंदइ नमसइ, वंदित्ता नमसित्ता विपुलेणं प्रसण- पाणखाइम साइमेणं पडिलाभेइ, पडिलाभेत्ता एवं वयासी - एवं खलु ग्रज्जाश्रो ! ग्रहं सागरस्स प्रणिट्ठा' कंता अप्पिया अमणुष्णा श्रमणामा ! नेच्छइ णं सागरए दारए मम नाम गोयमवि सवणयाए, किं पुण दंसणं वा परिभोगं वा ? o १. सं० पा० - जहा पोट्टिला जाव परिभाएमाणी । २. सं० पा० - साइमं जाव परिभाएमाणी । ६. पू० ना० १।१४,४१ । ७ पू० - ना० १।१४।४२ । ३. दलयमाणी (क, ग ); दलमाणी (ख, घ) । ४. पू० ना० १।१४।४० । ८. सं० पा०- अणिट्ठा जाव अमणामा । ५. सं० पा० - एवं जहेव तेयलिणाए सुव्वयाओ ε. सं० पा० - नामं वा जाव परिभोगं । Jain Education International हेव समोसढाओ तहेव संघाडओ जाव पट्टे व जासूमालिया । For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy