________________
errori
दारए उम्मुक्कबालभावे' विण्णय-परिणयमेत्ते जोव्वणगमणुप्पत्ते 'तव मम य" भिक्खाभायणे भविस्सइ ॥
२३. तए णं से तेयलिपुत्ते श्रमच्चे पउमावईए देवीए एयमट्ठे पडिसुणेइ, पडिसुणेत्ता पडिगए ॥
२५२
अवच्च परिवत्तण-पदं
२४. तए णं पउमावई देवी पोट्टिला य ग्रमच्ची सममेव गव्भं गेहंति, सममेव परिवहति ॥
२५. तए णं सा पउमावई देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव' पियदंसणं
सुरूवं दारगं पयाया । जं रर्याणि च णं पउमावई देवी दारयं पयाया तं यणि चणं पोट्टिला विश्रमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया || २६. तए णं सा पउमावई देवी प्रम्मधाई सद्दावेइ, सद्दावेत्ता एवं वयासी - गच्छह तुम्मो ! यलिपुत्तं रहस्सिययं चैव सद्दावेहि ||
२७. तए णं सा अम्मधाई तहत्ति पडिसुणेइ, पडिसुणेत्ता अंतेउरस्स अवदारेणं' निग्गच्छर, निग्गच्छित्ता जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु° एवं वयासी– एवं खलु देवाणुप्पिया ! पउमावई देवी सहावेइ || २८. तए णं तेयलिपुत्ते श्रम्मधाईए अंतिए एगम सोच्चा हट्टतुट्ठे अम्मधाईए सद्धि सा गिहाम्रो निग्गच्छइ, निग्गच्छित्ता अंतेउरस्स ग्रवदारेणं रहस्सिययं चेव प्रणुष्पविस, अणुप्पविसित्ता जेणेव पउमावई देवी तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - संदिसंतु णं देवाणुप्पिया ! जं मए कायव्वं ॥
२६. तए णं पउमावई देवी तेयलिपुत्तं एवं वयासी एवं खलु कणगरहे राया जाव " पुत्ते वियंगे | ग्रहं च णं देवाणुप्पिया ! दारणं पयाया । तं तुमं णं देवाणुपिया ! एवं दारगं गण्हाहि जाव" तव मम य भिक्खाभायणे" भविस्सइत्ति कट्टु तेयलिपुत्तस्स हत्थे दलयइ ॥
१. सं० पा० - उम्मुक्कबालभावे जाव जोब्वणगणुत्ते ।
२. तव य मम य ( क ) ; ३. भिक्खायभातणे ( ग ) ।
४. ओ० सू० १४३ ।
५. रहस्सियं ( क ग ) ।
६. अवद्दारेण ( ग ) ।
0
Jain Education International
तव मम ( ग, घ ) ।
७. सं० पा० – करयल जाव एवं । ८. सं० पा०—करयल जाव एवं । ६. देवाणु प्पिए (घ ) ।
१०. ना० १।१४।२१ ।
११. ना० १।१४।२३ ।
१२. भिक्खायभायणे ( ग ) ।
For Private & Personal Use Only
www.jainelibrary.org