________________
२१८
नायाधम्मकहानी
गाहा
छलियो अवयक्खंतो, निरवयक्खो' गो अविग्घेणं । तम्हा पवयणसारे', निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता, पडंति संसारसागरे घोरे ।
भोगेहिं निरवयक्खा, तरंति संसारकंतारं ॥२॥ जिणपालियस्स चंपागमण-पदं ४५. तए णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ, बहुहिं अणुलो
मेहि य पडिलोमेहि य खरएहि य मउएहि य सिंगारेहि य कलुणेहि य उवसग्गेहि जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संता तंता परितंता निविण्णा समाणा' जामेव दिसि पाउन्भूया तामेव दिसि
पडिगया ।। ४६. तए णं से सेलए जखे जिणपालिएण सद्धि लवणसमुदं मझमझेणं वीईवयइ,
वीईवइत्ता जेणेव चंपा नयरी तेणेव उवागच्छइ, उवागच्छित्ता चपाए नयरीए अग्गुज्जाणंसि जिणपालियं पट्ठामो ओयारेइ, ओयारेत्ता एवं वयासी-एस णं देवाणप्पिया ! चंपा नयरी दीसइ त्ति कटु जिणपालियं पुच्छइ, जामेव दिसि
पाउब्भए तामेव दिसि पडिगए॥ ४७. तए णं से जिणपालिए चंपं नयरि अणुपविसइ, अणुविसित्ता जेणेव सए गिहे
जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं रोयमाणे" •कंदमाणे सोयमाणे तिप्पमाणे० विलवमाणे जिणरक्खिय-वावत्ति निवेदेड । तए णं जिणपालिए अम्मापियरो [य?] मित्त-नाइ-नियग-सयण-संबंधि परियणेण सद्धि 'रोयमाणा कंदमाणा सोयमाणा तिप्पमाणा विलवमाणा
बहई लोइयाइं मयकिच्चाई करेंति, करेत्ता कालेणं विगयसोया जाया । ४६. तए णं जिणपालियं अण्णया कयाइं सुहासणवरगयं अम्मापियरो एवं वयासी
कहण्णं पुत्ता ! जिणरक्खिए कालगए ? ५०. तए णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवाय-संमच्छणं
च पोयवहण-विवत्तिं च फलहखंड-पासायणं च रयणदीवुत्तारं च रयणदीव
१. निरवेक्खो (ग)। २. ° सारेण (ग); चारित्रे
गम्यते (वृ)। ३. समाणी (क)। ४. दिसं (क)।
५. सं० पा०-रोयमाणे जाव विलवमाणे। लब्धे सतीति ६. वावित्ति (ख, ग)।
७. सं० पा० -नाइ जाव परियणेण । ८. रोयमाणाई (क, ख, ग, घ)। ६. फलगखंड (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org