________________
agi wri ( मल्ली)
१८३
उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेइ° वद्धावेत्ता पाहुडं उवणेइ, उवणेत्ता एवं वयासी - एवं खलु अहं सामी ! मिहिलाओ रायहाणीश्रो कुंभगस्स रण्णो पुत्तेण पभावईए देवीए प्रत्तणं मल्लदिन्ने कुमारेणं निव्विसए प्राणत्ते समाणे इहं हव्वमागए । तं इच्छामि णं सामी ! तुब्भं बाहुच्छाया-परिग्गहिए' निभए निरुव्विग्गे सुहंसुणं परिवसित्तए ॥
O
१३२. तए णं से प्रदीणसत्तू राया तं चित्तगरं एवं वयासी - किण्णं तुमं देवाणुप्पिया ! मल्ल दिन्नेणं निव्विसए ग्राणत्ते ?
१३३. तए णं से चित्तगरे प्रदीणसत्तुं रायं एवं वयासी - एवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाइ चित्तगर- सेणि सद्दावेइ, सहावेत्ता एवं वयासी - तुब्भे णं देवाप्पिया ! मम चित्तसभं हाव-भाव-विलास - बिब्बोय कलिएहिं रूवेहिं चित्तेह तं चैव सव्वं भाणियव्वं जाव' मम संडासगं छिदावेइ, छिंदावेत्ता निव्विसयं श्राणवेइ । एवं खलु ग्रहं सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए प्राणत्ते ॥ १३४. तए णं प्रदीणसत्तू राया तं चित्तगरं एवं वयासी- से केरिसए णं देवाणुप्पिया ! तुमे मल्लीए विदेहरायवरकन्नाए तयाणुरूवे रूवे निव्वत्तिए । १३५. तए णं से चित्तगरे कक्खंतराओ चित्तफलगं नीणेइ, नीणेत्ता प्रदीणसत्तुस्स उवणेइ, उवणेत्ता एवं वयासी - एस णं सामी मल्लीए विदेहरायवरकन्नाए तयाणुरूवस्स रूवस्स केइ आगार - भाव पडोयारे निव्वत्तिए । नो खलु सक्का ' केणइ देवेण वा दाणवेण वा जक्खेण वा रक्खसेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा • मल्लीए विदेहरायवर कन्नाए तयाणुरूवे रूवे निव्वत्तित्तए ।
0
१३६. तए णं से अदीणसत्तू पडिरूव जणिय- हासे दूयं सद्दावेइ, सहावेत्ता एवं वयासी" - " जाव' मल्लिं विदेहरायवरकन्नं मम भारियत्ताए वरेहि, जइ विय णं सा सयं रज्जका ॥
१३७. तए णं से दूए प्रदीणसत्तुणा एवं वृत्ते समाणे हट्टतुट्ठे जाव' जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए ॥
१. सं० पा० - करयल जाव वद्धावेत्ता ।
२. सं० पा० - परिग्गहिए जाव परिवसित्तए । ३. चित्तगरदारयं ( ख, ग, घ ) ।
४. ना० १।८।११७-१३० ।
५. प्राकृतव्याकरणानुसारेण 'सक्क' इति पदं युज्यते, किन्तु आदर्शषु 'सक्का' इति पदमेव
Jain Education International
लिखितमस्ति । एतद् लिपिदोषेण जातमथवा प्राकृतशैल्या प्रयुक्तम् ?
६. सं० पा० - देवेण वा जाव मल्लीए । ७. सं० पा० - तहेव जाव पहारेत्थ ।
८. ना० १।८।६२ ।
६. ना० १।८।६३ ।
For Private & Personal Use Only
www.jainelibrary.org