________________
अट्टम प्रज्झयणं (मल्ली)
१६६
संसारियासु' वलयासु', ऊसिएसु सिएसु झयग्गेसु, पड्डुप्पवाइएसु तुरेसु' जइएसु सव्वसउणेसु, गहिएसु रायवरसासणेसु मया उक्किट्ठ-सीहनाय - •बोल-कलकल रवेणं पक्खुभियमहासमुद्द-रवभूयं पिव मेइणि करेमाणा एगदिसिं' 'एगाभिमुहा अरहण्णगपामोक्खा संजत्ता-नावा ° वाणियगा नावाए
दुरूढा॥ ६८. तो पुस्तमाणवो वक्कमुदाहु-हं भो ! 'सव्वेसिमेव भे अत्थसिद्धी, उवट्ठियाई
कल्लाणाई, पडिहयाइं सव्वपावाइं, 'जुत्तो पूसो,“ विजओ मुहुत्तो 'अयं
देसकालो"॥ ६६. तानो पुस्समाणवेणं वक्कमुदाहिए" हट्ठतुट्ठा 'कण्णधार-कुच्छिधार'-गब्भिज्ज
संजत्ता-नावावाणियगा वावारिसु, तं नावं पुण्णुच्छंग पुण्णमुहिं बंधणेहितो
मंचंति ॥ ७०. तए णं सा नावा विमुक्कबंधणा पवणबल-समाहया ऊसियसिया विततपक्खा
इव गरुलजुवई गंगासलिल-तिक्ख-सोयवेगेहिं 'संखुब्भमाणी-संखुब्भमाणी" उम्मी-तरंग-मालासहस्साइं समइच्छमाणी-समइच्छमाणी कइवएहिं अहोरत्तेहिं
लवणसमुदं अणेगाइं जोयणसयाइं प्रोगाढा ॥ ७१. तए णं तेसि अरहण्णगपामोक्खाणं संजत्ता-नावावाणियगाणं लवणसमुदं अणेगाई
जोयणसयाइं प्रोगाढाणं समाणाणं बहूई उप्पाइयसयाई पाउब्भूयाई, तं जहा-- अकाले गज्जिए अकाले विज्जूए अकाले थणियसद्दे अभिक्खणं-अभिक्खणं
आगासे देवयाग्रो नच्चंति ।। ७२. "तए णं ते अरहण्णगवज्जा संजत्ता-नावावाणियगा एग६ च णं महं तालपिसायं १. संचारियासु (क)।
१४. संबुज्झमाणी २ (क, ख, ग, घ)। २. वलयवाहासु (क); बलयबाहासु (ग, घ)। १५. अत्र द्वयोर्वाचनयोः संमिश्रणं जातमस्ति । ३. भूतेसु (ग)।
वृत्तिकारस्य सम्मुखे असो मिश्रितपाठ ४. जतिएसु (ख); जइतेसु (ग, घ) ।
एवादशेषु लिखितः आसीत्, तेन वृत्तिकृता ५. सं० पा०-सीहनाय जाव रवेण ।
द्वयोः संगति स्थापयितुं प्रयत्नः कृतः, यथा६. सं० पा०—एगदिसिं जाव वाणियगा। तत्रार्हन्नकवर्जा यत् कुर्वन्ति तत् दर्शयितु७. सव्वेसामवि (क, ख, ग, घ)।
मुक्तमेव पिशाचस्वरूपं सविशेषं तेषां ८. इहावसरे इति गम्यते (वृ)।
तदर्शनं चानुवदन्नाह-तए णमित्यादिः ६. एष प्रस्तावो गमनस्येति गम्यते ।
ततस्ते अर्हन्नकवर्जा सांयात्रिकाः पिशाचरूपं १०. माणएणं (ख, ग, घ)।
वक्ष्यमाणविशेषणं पश्यन्ति (वृ)। ११. °मुदाहरिए (क, घ)।
वृत्तिकारेण वैकल्पिकरूपेण 'तएणं ते अरहण्णग १२. कुच्छिधारकण्णधार (ख, ग, घ)।
वज्जा' इति सूत्रांशं वाचनान्तरत्वेन स्वीकृतम्, १३. पुण्णत्थगं (ख)।
यथा-अथवा 'तएणं ते 'अरहण्णगवज्जा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org