________________
नायाधम्मकहाओ
अम्हं गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गहाय लवणसमुई पोयवहणेणं प्रोगाहित्तए त्ति कटु अण्णमण्णस्स एयमद्वं पडिसुणेति, पडिसुणेत्ता गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गेण्हंति, गेण्हित्ता सगडीसागडयं सज्जेति, सज्जेत्ता गणिमस्स धरिमस्स मेज्जस्स पारिच्छेज्जस्स य भंडगस्स सगडी-सागडियं भरेति, भरेत्ता सोहणंसि तिहि-करण-नक्खत्तमहत्तंसि विउलं असणं पाणं खाइम साइम उवक्खडावेंति, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परिजणं भोयणवेलाए भुजावेति', 'भुजावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परिजणं प्रापुच्छंति, आपुच्छित्ता सगडीसागडियं जोयंति, जोइत्ता चपाए नयरीए मज्झमझेणं निग्गच्छंति, निग्गच्छित्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता सगडीसागडियं मोयंति, पोयवहणं सज्जेति, सज्जेत्ता गणिमस्स धरिमस्स मेज्जस्स पारिच्छेज्जस्स य° भंडगस्स [पोयवहणं ? ] भरेंति, तंदुलाण य समियस्स य तेल्लस्स य घयस्स य गुलस्स य गोरसस्स य उदगस्स य भायणाण य प्रोसहाण य भेसज्जाण य तणस्स य कट्ठस्स य प्रावरणाण य पहरणाण य अण्णेसि च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोयवहणं भरेति। सोहणंसि तिहि-करण-नक्खत्त-मुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं भोयणवेलाए भुजाति, भं जावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं पापुच्छंति, जेणेव पोयट्ठाणे
तेणेव उवागच्छति ॥ ६७. तए णं तेसि अरहण्णग पामोक्खाणं बहणं संजत्ता-नावा वाणियगाणं
•मित्त-नाइ-नियग-सयण-संबंधि-परियणा ताहि इटाहि •कंताहि पियाहिं मणुण्णाहि मणामाहि अोरालाहिं° वग्गूहिं अभिनंदंता य अभिसंथुणमाणा य एवं वयासी-अज्ज ! ताय ! भाय ! माउल ! भाइणेज्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा-अभिरक्खिज्जमाणा चिरं जीवह, भदं च भे, पुणरवि लद्धटे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पासामो त्ति कटु ताहि सोमाहि निद्धाहिं दीहाहिं सप्पिवासाहि पप्पुयाहि दिट्ठीहिं निरिक्खमाणा मुहुत्तमेत्तं संचिट्ठति । तम्रो समाणिएसु पुप्फबलिकम्मेसु, दिन्नेसु सरस-रत्तचंदण-दद्दर-पंचंगुलितलेसु, अणुक्खित्तंसि धूवंसि, पूइएसु समुद्दवाएसु,
१. सं० पा०-भुंजावेंति जाव आपुच्छंति । ५. सं० पा०-अरहणणग जाव वाणियगाणं । २. गंभीर (ख, घ)।
६. सं० पा०-वाणियगाणं जाव परियणा। ३. सं० पा०-गणिमस्स जाव चउम्विहभंडगस्स। ७. सं० पा०–इट्ठाहिं जाव वग्गूहिं । ४. भायणस्स (घ)।
८. पूतिएसु (ख); पूईतेसु (ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org