________________
१०६
नायाधम्मकहाओ
परितंता निविण्णा समाणा सणियं-सणियं पच्चोसक्कंति, दोच्चंपि एगंतमवक्कमति ।
एवं चत्तारि वि' पाया ।। १६. •तए णं से कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं-सणियं
गीवं नीणेइ॥ १७. तए णं ते पावसियालगा तेणं कुम्मएणं [सणियं-साणियं ? ] गीवं नीणियं
पासंति, पासित्ता सिग्धं तुरियं चवलं 'चंडं जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति, उवागच्छित्ता तस्स णं कुम्मगस्स तं गीवं ° नहेहिं [पालुपंति ?] दंतेहि कवालं विहाडेंति, विहाडेत्ता तं कुम्मगं जीवियानो ववरोवेंति, ववरोवेत्ता
मंसं च सोणियं च आहारेति ॥ १८. एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पायरिय-उवज्झायाणं
अंतिए मुंडे भवित्ता अगाराग्रो अणगारियं पव्वइए समाणे, पंच य से इंदिया अगुत्ता भवंति, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाण य हीलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे,° परलोए वि य णं आगच्छइ-बहूणि दंडणाणि' •य बहुणि मडणाणि य बहूणि तज्जणाणि य बहूणि तालणाणि य बहूणि अंबंधणाणि य बहूणि घोलणाणि य बहूणि माइमरणाणि य बहूणि पिइमरणाणि य बहुणि भाइमरणाणि य बहूणि भगिणीमरणाणि य बहूणि भज्जामरणाणि य बहणि पुत्तमरणाणि य बहूणि धूयमरणाणि य बहूणि सुण्हामरणाणि य। बहूणं दारिद्दाणं बहूणं दोहग्गाणं बहूणं अप्पियसंवासाणं बहूणं पियविप्पोगाणं बहूणं दुक्ख-दोमणस्साणं प्राभागी भविस्सति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरतं संसारकंतारं भुज्जो-भुज्जो' अणुपरियट्टिस्सइ-जहा व से
कुम्मए अगुत्तिदिए । गुसकुम्मस्स सोक्ख-पदं १६. तए णं ते पावसियालगा जेणेव से दोच्चे कुम्मए तेणेव उवागछंति, उवागच्छित्ता
तं कम्मगं सव्वो समंता उव्वत्तेति •परियत्तेति प्रासारेंति संसारेंति चालेंति घटेति फंदेति खोभेति नहेहिं आलुपंति दंतेहि य अक्खोडेंति, नो चेव णं
१. x (ख, ग)। २. सं० पा०-जाव सणियं । ३. सं० पा०-चवलं नहेहि। ४. 'समाणे' इत्यत्र विहरतीति शेषो द्रष्टव्यः
५. सं० पा०--हीलणिज्जे । ६. सं. पा०-दंडणाणि जाव अणपरियट्रइ । ७. सं० पा०-उव्वत्तेति जाव दंतेहि निक्खु
डेंति जाव करेत्तए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org