________________
पढम अज्झयणं (उक्खित्तणाए)
ससई गच्छइ, ससई चिट्ठइ, एवामेव मेहे अणगारे ससई गच्छइ, ससदं चिट्टइ, उवचिए तवेणं, अवचिए मंससोणिएणं, यासणे इव भासरासिपरिच्छन्ने
तवेणं तेएणं तवतेयसिरीए अईव-अईव उवसोभेमाणे-उवसोभेमाणे चिट्ठइ ।। मेहस्स विपुल पव्वए अणसण-पदं २०३. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव'
पुव्वाणपुवि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता
अहापडिरूवं प्रोग्गहं योगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। २०४. तए णं तस्स मेहस्स अणगारस्स राम्रो पुव्वरत्तावरत्तकालसमयसि धम्मजागरियं
जागरमाणस्स अयमेयारूवे अज्झत्थिए' 'चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था—एवं खलु अहं इमेणं अोरालेण विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के लुक्खे निम्मसे किडिकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था--जीवंजीवेणं गच्छामि, जीवंजीवेणं चिट्टामि, भासं भासित्ता गिलामि, भासं भासमाणे गिलामि °, भासं भासिस्सामि त्ति गिलामि । तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकार'-परक्कमे सद्धा-धिइ-संवेगे, तं जावता मे अत्थि उट्ठाणे कम्मे बले वीरिए पूरिसकार'-परक्कमे सद्धा-धिइ-संवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं भगवया महावीरेणं अब्भणण्णायस्स समाणस्स सयमेव पंच महव्वयाई प्रारुहित्ता गोयमादीए समणे निग्गंथे निग्गंथीयो य खामेत्ता तहारूवेहि कडाईहि थेरेहिं सद्धि विउल पव्वयं सणिय-सणियं दुरुहित्ता सयमेव मेहघणसण्णिगासं पुढविसिलापट्टयं पडिलेहित्ता संलेहणा-झूसणा-झूसियस्स भत्तपाण-पडियाइक्खियस्स पाअोवगयस्स कालं प्रणवकखमाणस्स विहरित्तए–एवं संपहेइ, संपहेत्ता कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव समणे भगवं
१. ओ०१६। २. सं० पा०–अज्झथिए जाव समुप्पज्जिस्था। ३. सं० पा०-उरालेणं तहेव जाव भासं । ४. तामेव (ख, ग)। ५. पुरिसक्कार (क, घ)।
६. पुरिसगार (क)। ७. ताव (क, ग, घ); तावताव (वृ)। ८. ना० १११२४ । ६. जलते सूरिए (ख, ग)। १०. ना० १२११२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org