________________
नायाधम्मक हाओ
चउत्थं मासं दस-दस मेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमु श्रयावणभूमीए श्रायावेमाणे, रति वीरासणेणं श्रवाउडएणं । पंचमं मासं दुवालसमं दुवालसमेणं प्रणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिप्रायावणभूमीए प्रायावेमाणे, रति वीरासणेणं श्रवाउडएणं । एवं एएवं अभिलावेणं छट्ठे चोदसमं चोद्दसमेणं, सत्तमे सोलसमं - सोलसमेणं, अट्टमे अट्ठारसमं अट्ठारसमेणं, नवमे वीस इमं - वीसइमेणं, दसमे बावीस इमं - बावीसइमेणं, एक्कारसमे चउव्वीसइमं चउव्वीसइमेणं, बारसमे छव्वीसइमछवी सइमेणं, तेरसमे अट्ठावीस इमं अट्ठावीसइमेणं, चोइसमे तीसइमं - तीसइमेणं, पंचदसमे बत्तीसइमं - बत्तीसइमेणं, सोलसमे चउत्तीसइमं चउत्तीसइमेणं - प्रणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सुराभिमुहे प्रायावणभूमीए आयावेमाणे, वीरासणेण' प्रवाउडएण य ॥
२०१. तणं से मेहे अणगारे गुण रयणसंवच्छरं तवोकम्मं ग्रहासुत्त ग्रहाकप्पं ग्रहामग्गं॰ सम्मं काएणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ ग्रहासुत्तं ग्रहाकष्प ●ग्रहाग्गं सम्मं काएणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टेत्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता बहूहिं छट्टट्टमदसमदुवालसेहि मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं ग्रप्पाणं भावेमाणे विहरइ || मेहस्स सरीरदसा-पदं
२०२. तए णं से मेहे अणगारे तेणं 'प्रोरालेणं' विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं' कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणुभावेणं तवम्मेणं सुक्के लक्खे' निम्मंसे किडकिडियाभूए श्रचिम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था - जीवंजीवेणं गच्छइ, जीवंजीवेणं चिट्ठइ, भासं भासित्ता गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा कट्टसगडिया इवा पत्तसगडिया इ वा तिलंडासगडिया इवा एरंडसगडिया' इ वा" उन्हे दिन्ना सुक्का " समाणी
६८
१. वीरासणेण य ( क, ख, ग ) ।
२. सं० पा०-- अहासुतं जाव सम्मं ।
३. सं० पा० - अहाकप्पं जाव किट्टेत्ता ।
४. उरालेणं (ख, ग, घ ) ।
५. परिग्ाहिए ( क, ख ) ।
पदानि अधिकानि विपर्ययं प्राप्तानि च वर्तन्ते यथा - ओरालेणं विउलेण पयत्तेणं पग्गहिए कल्ला सिवेण घणण मंगल्लेणं सस्सिरिएणं उदग्गेणं उदत्तेण उत्तमेणं उदारेणं महाणुभागेणं ।
से जहा नामए कट्टसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडसगडिया इ वा एरंडक सगडिया इ वा इंगालसगडिया इ वा ।
६. भुक्खे (क, ग, घ ) :
७. तिलसगडिया ( ग ) ।
८. एरंडक सगडिया ( ख ) ।
६. भगवती (२1१) सूत्रे स्कन्दकवर्ण के कानिचित् १०. सुक्खा ( ख, ग ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org