________________
८१८
भगवई
३४४. असंखेज्जवासाउयसण्णिमणुस्से णं भंते ! जे भविए सोहम्मे कप्पे देवत्ताए
उववज्जित्तए० ? एवं जहेव असंखेज्जवासाउयस्स सण्णिपंचिदियतिरिक्खजोणियस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा, नवरं-आदिल्लएस दोसु गमएस प्रोगाहणा जहण्णेणं गाउयं, उक्कोसेणं तिण्णि गाउयाइं । ततियगमे जहण्णणं तिण्णि गाउयाइं, उक्कोसेण वि तिण्णि गाउयाइं । चउत्थगमए जहण्णणं गाउयं, उक्कोसेण वि गाउयं । पच्छिमएसु तिस गमएसु जहण्णेणं तिण्णि गाउयाई उक्कोसेण वि तिण्णि गाउयाइं, सेसं तहेव
निरवसेसं ॥ ३४५. जइ संखेज्जवासाउयसण्णिमणुस्सेहितो० ? एवं संखेज्जवासाउयसण्णिमणुस्साणं
जहेव' असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं सोहम्मदेवद्विति संवेहं च जाणेज्जा । सेसं तं चेव १-६॥ ईसाणदेवा णं भंते ! कमोहितो उववज्जति० ? ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया. नवरं असंखेज्जवासाउयसण्णिपंचिदियतिरिक्खजोणियस्स जेस ठाणेसु सोहम्मे उववज्जमाणस्स पलिग्रोवमठिती तेस ठाणेस इह सातिरेगं पलिग्रोवमं कायव्वं । चउत्थगमे प्रोगाहणा जहण्णेणं धणुपुहत्तं,
उक्कोसेणं सातिरेगाइं दो गाउयाई । सेसं तहेव ॥ ३४७. असंखेज्जवासाउयसण्णिमणुस्सस्स वि तहेव ठिती जहा पंचिदियतिरिक्खजो
णियस्स असंखेज्जवासाउयस्स। प्रोगाहणा वि जेसु ठाणेसु गाउयं तेसु ठाणेसु
इहं सातिरेगं गाउयं । सेसं तहेव ॥ ३४८. संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मेस उववज्ज
माणाणं तहेव निरवसेसं नव वि गमगा, नवरं-ईसाणठिति संवेहं च
जाणेज्जा॥ ३४६. सणंकुमारदेवा णं भंते ! कमोहितो उववज्जति० ? उववाग्रो जहा' सक्कर
प्पभापुढविनेरइयाणं, जाव३५०. पज्जत्तसंखेज्जवासाउयसण्णिपंचिदियतिरिक्खजोणिए णं भंते ! जे भविए
सणंकुमारदेवेसु उववज्जित्तए० ? अवसेसा परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्वया भाणियब्वा जहा सोहम्मे उववज्जमाणस्स, नवरं - सणंकूमारट्रिति संवेहं च जाणेज्जा। जाहे य अप्पणा जहण्णकाल द्वितीयो भवति ताहे
तिस वि गमएस पंच लेस्साप्रो आदिल्लाअो कायव्वायो । सेसं तं चेव ॥ ३५१. जइ मणुस्से हिंतो उववज्जति० ? मणुस्साणं जहेव सक्करप्पभाए उववज्जमाणाणं
तहेव नव वि गमा भाणियव्वा', नवरं-सणंकुमारट्ठिति संवेहं च जाणेज्जा ।। १. भ० २४।१३६-१४१ ।
४. भ० २४।३४२ । २. भ० २४१३३६-३४१ ।
५. भ० २४।१०५-१०८ । ३. भ० २४१७८,१०५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org