________________
पढमं सतं (तइओ उद्देसो) १२९. जीवा णं भंते ! कंखामोहणिज्ज कम्मं वेदेति ?
हंता वेदेति ॥ १३०. कहण्ण' भंते ! जोवा कंखामोहणिज्ज कम्मं वेदेति ?
गोयमा ! तेहि तेहिं कारणेहि संकिया, कंखिया, वितिगिछिया', भेदसमावन्ना,
कलुससमावन्ना-एवं खलु जीवा कंखामोहणिज्ज कम्मं वेदेति ।। सद्धा-पदं १३१. से नूणं भंते ! तमेव सच्चं णीसंक, जं जिणेहि पवेइयं ?
हंता गोयमा ! तमेव सच्चं णीसंक, जं जिणेहि पवेइयं ।। १३२. से नूणं भंते ! एवं मणं धारेमाणे, एवं पकरेमाणे, एवं चिट्ठमाणे, एवं संवरे
माणे प्राणाए आराहए भवति ? हंता गोयमा ! एवं मणं धारेमाणे 'एवं पकरेमाणे, एवं चिट्ठमाणे, एवं संवरे
माणे आणाए पाराहए° भवति ॥ अस्थि-नस्थि-पदं १३३. से नणं भंते ! अत्थित्तं अत्थित्ते परिणमइ ? नत्थित्तं नत्थित्ते परिणमइ ?
हंता गोयमा ! 'अत्थित्तं अत्थित्ते परिणमइ । नत्थित्तं नत्थित्ते° परिणमइ । १३४. 'जं णं" भंते ! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ, तं कि
पयोगसा ? वीससा? गोयमा ! पयोगसा वि तं [अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ] ।
वीससा वि तं [अत्थितं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमइ] ॥ १३५. जहा ते भंते ! अत्थित्तं अत्थित्ते परिणमइ, तहा ते नत्थित्तं नत्थित्ते परिणमइ ?
जहा ते नत्थित्तं नत्थित्ते परिणमइ, तहा ते अत्थित्तं अत्थित्ते परिणमइ ? हंता गोयमा ! जहा मे अत्थित्तं अत्थित्ते परिणमइ, तहा मे नत्थित्तं नत्थित्ते परिणमइ।
जहा मे नत्थित्तं नत्थित्ते परिणमइ, तहा मे अत्थित्तं अत्थित्ते परिणमइ ॥ १३६. से नणं भंते ! अत्थित्तं अत्थित्ते गमणिज्ज ? "नत्थित्तं न त्थित्ते गमणिज्ज ?
हंता गोयमा ! अस्थित्तं अत्थित्ते गमणिज्जं । नत्थित्तं नत्थित्ते गमणिज्जं ॥
१. कह रणं (क); कहं रणं (ब, स)।
५. तं (अ, ब, स); X (ता)। २. वितिगंछिया (अ, ब, स); वितिगिच्छिता ६, ७. कोष्ठकत्तिपाठः व्याख्यांशोस्ति । (क); वितिकिछिगा (म)।
८. सं० पा.--जहा परिणमइ दो आला३. सं० पा०-धारेमाणे जाव भवति ।
वगा तहा गमणिज्जेण वि दो आलावगा ४. सं० पा०-गोयमा जाव परिणमइ ।
भारिणयव्वा जाव तहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org