________________
पढमं सतं (बीओ उद्देसो)
अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे । विराहियसंजमासंजमाणं जहण्णणं भवणवासीसु, उक्कोसेणं जोइसिएसु। असण्णीणं जहण्णेणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु।। अवसेसा सव्वे जहण्णणं भवणवासीसु, उक्कोसेणं वोच्छामितावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे कप्पे, चरग-परिव्वायगाणं बंभलोए कप्पे, किब्बिसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिप्रोगियाणं अच्चुए कप्पे, सलिंगीणं सणवावन्नगाणं उवरि
मगेविज्जएसु॥ असण्णि-पाउय-पदं ११४. कतिविहे णं भंते ! असण्णिग्राउए पण्णत्ते ?
गोयमा ! चउविहे असण्णिग्राउए पण्णत्ते, तं जहा -नेरइयअसण्णिग्राउए',
तिरिक्खजोणियअसण्णिग्राउए, मणुस्सअसण्णिग्राउए, देवप्रसण्णिग्राउए ।। ११५. असण्णी णं भंते ! जीवे कि नेरइयाउयं पकरेइ ? तिरिक्खजोणियाउयं
पकरेइ ? मणुस्साउयं पकरेइ ? देवाउयं पकरेइ ? हंता गोयमा ! नेरइयाउयं पि पकरेइ, तिरिक्खजोणियाउयं पि पकरेइ, मणुस्साउयं पि पकरेइ, देवाउयं पि पकरेइ । नेरइयाउयं पकरेमाणे जहण्णणं दस वाससहस्साइं, उक्कोसेणं पलिग्रोवमस्स असंखेज्जइभागं पकरेइ । तिरिक्खजोणियाउयं पकरेमाणे जहण्णेणं अंतोमुत्तं, उक्कोसेणं पलिअोवमस्स असंखेज्जइभागं पकरेइ । मणुस्साउयं' •पकरेमाणे जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिग्रोवमस्स असंखेज्जइभागं पकरेइ। देवाउयं पकरेमाणे जहण्णेणं दस वाससहस्साई, उक्कोसेणं पलिग्रोवमस्स
असंखेज्जइभागं पकरेइ ।। ११६. एयस्स णं भंते ! नेरइयअसण्णिाउयस्स, तिरिक्खजोणियअसण्णिाउयस्स,
मणस्सअसण्णिग्राउयस्स, देवप्रसण्णिग्राउयस्स कयरे कयरेहितो अप्पे वा? बहुए वा ? तुल्ले वा ° ? विसेसाहिए वा ? गोयमा ! सव्वत्थोवे देवप्रसण्णिग्राउए, मणुस्सअसण्णिाउए असंखेज्जगुणे',
तिरिक्खजोणियअसण्णिग्राउए असंखेज्जगुणे, नेरइयअसण्णिाउए असंखेज्जगुणे। ११७. सेवं भंते ! सेवं भंते ! १. उक्कोसगं (क, ता, ब, म, स)।
४. सं० पा०-कयरे जाव विसेसाहिए वा। २. नेरइयस्स ० (ता)।
५. संखेज्ज° (अ, क, ब, म)। ३. सं० पा०-मणस्साउए वि एवं चेव, देवा ६. भ० १५५१ ।
जहा नेरइया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org