________________
तेरसमं सतं (सत्तमो उद्देसो)
६१५
उवसंपज्जित्ताणं विहरइ । तत्थ वि णं से विउलभोगसमितिसमन्नागए यावि हथा । तए णं से अभीयीकुमारे समणोवासए यावि होत्था - अभिगयजीवाजीवे जाव' हापरिग्गहिएहिं तवोकम्मे हि अप्पाणं भावेमाणे विहरइ, उद्दायमिरायरिसिम्मि समणुबद्धवेरे यावि होत्था ||
१२१. इमीसे` रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोर्याट्ठ' असुरकुमारावाससयसहस्सा पण्णत्ता । तए णं से अभीयीकुमारे बहूई वासाई समणोवासगपरियागं पाउणइ, पाउपित्ताश्रद्धमासियाए संलेहणाए तीसं भत्ताई ग्रणसणाए छेएइ, छता तस्स ठाणस्स प्रणालोइयपडिक्कते कालमासे कालं किच्चा इमीसे रयप्पभाए पुढवीए निरयपरिसामंतेसु चोयट्ठीए आयावा सुरकुमारावाससयसहस्से अण्णयरंसि श्रायावा असुरकुमारावासंसि श्रायावा सुरकुमारदेवत्ताए उववण्णो । तत्थ णं प्रत्येगतियाणं प्रयावगाणं असुरकुमाराणं देवाणं एवं पलिश्रवमं ठिई पण्णत्ता, तत्थ णं अभीयिस्स वि देवस्स एगं पलिश्रवमं ठिई
पण्णत्ता ||
१२२. से णं भंते ! अभीयीदेवे ताम्रो देवलोगाम्रो ग्राउक्खणं भवक्खणं ठिइक्खएणं अनंतरं उव्वट्टित्ता कहिं गच्छिहिति ? कहि उववज्जिहिति ?
गोयमा ! महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणं अंतं काहिति ॥ १२३. सेवं भंते ! सेवं भंते ! ति ॥
सतमो उद्देसो
भासा- पदं
१२४. रायगिहे जाव' एवं वयासी गोयमा ! नो आया भासा, अण्णा भासा । रूवि भंते ! भासा ? ग्ररूवि
भासा ?
Jain Education International
आया भंते ! भासा ? अण्णा भासा ?
१. भ० २।६४ ।
२. तेणं कालेणं तेणं समएणं इमीसे ( अ, क, ख, ता, ब, म, स); अयं पाठ: अप्रासङ्गिकोस्ति । शाश्वतपदार्थानां निरूपणे कालनिर्देशो नावश्यकोस्ति । केनापि कारणेन प्रवाहपाती लेख: संजातः इति प्रतीयते,
३.
तेनात्र पाठान्तरत्वेनास्माभिः स्वीकृतः । चोसट्ठि ( स ) ।
४
५. भ० २।७३ |
६. भ० १।५१ ।
७. भ० १।४-१०
° सहस्सेसु असुरकुमारावासेसु (ता) |
For Private & Personal Use Only
www.jainelibrary.org