________________
एक्कारसं सतं (एक्कारसमो उद्देसो)
५१५ १२६. एएहि णं भंते ! पलिग्रोवम-सागरोवमेहिं कि पयोयणं ?
सुदंसणा ! एएहिं पलिग्रोवम-सागरोवमेहिं नेरइय-तिरिक्खजोणिय-मणुस्स
देवाणं आउयाइं मविज्जति ।। १३०. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ?
एवं ठिइपदं निरवसेसं भाणियव्वं जाव' अजहण्णमणुक्कोसेणं तेत्तीसं सागरोव
माई ठिई पण्णत्ता ॥ १३१. अत्थि णं भंते ! एएसि पलिग्रोवम-सागरोवमाणं खएति वा अवचएति वा ?
हंता अस्थि ॥ १३२. से केणद्वेण भंते ! एवं वुच्चइ–अत्थि णं एएसि पलिग्रोवमसाग रोवमाणं
'खएति वा अवचएति वा ? एवं खलु सुदंसणा ! तेणं कालेणं तेणं समएणं हत्थिणापुरे नाम नगरे होत्थावण्णो । सहसंबवणे उज्जाणे-वण्णओ। तत्थ णं हत्थिणापुरे नगरे बले नाम राया होत्था-वण्णो । तस्स णं बलस्स रणो पभावई नामं देवी होत्था-सुकुमालपाणिपाया वण्णग्रो जाव' पंचविहे माणस्सए कामभोगे पच्चण
भवमाणी विहरइ ।। १३३.
तए णं सा पभावई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि अभितरो सचित्तकम्मे, बाहिरो दूमिय-घट्ठ-मढे विचित्तउल्लोग-चिल्लियतले" मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवण्ण-सरससुरभि-मुक्कपुप्फपुंजोवयारकलिए कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जसि-सालिंगणवट्टिए उभो विब्बोयणे दुहनो उण्णए 'मज्झे णय-गंभीरे गंगापुलिणवालुय-उद्दालसालिसए प्रोयविय"-खोमियदुगुल्ल पट्ट-पडिच्छयणे सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्म आइणग-रूयबूर-नवणीय-तूल फासे" सुगंधवरकुसुम-चुण्ण-सयणोवयारकलिए अद्धरत्तकाल
१. प० ४। २. जाव (अ, क, ता, ब, म, स)। ३. ओ० सू० १। ४. भ० ११५॥ ५. ओ० सू० १४। ६. ओ० सू० १५॥ ७. चिलग (अ)। , धूम (ता)।
६. मघंत (स)। १०. मज्झेणं गंभीरे (ता); मज्झेरण य गंभीरे
(वृपा); पण्णत्तगंडविब्बोयणे ति क्वचित
दृश्यते (वृ)। ११. उयचिय (म, स); उवविय (क्व०)। १२. पलिच्छण्ण (ता) । १३. तुल्ल° (म)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org