________________
एक्कारसं सतं (नवमो उद्देसो)
समुप्पन्ने ।' 'तं चेव सव्वं भाणियव्वं जाव' भंडनिक्खेवं करेइ, करेत्ता हत्थिणापुरे नगरे सिंघाडग- तिग-च उक्क-चच्चर-चउम्मुह-महापह-पहेसु बहुजणस्स एवमाइक्खइ जाव एवं परूवेइ-अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं° वोच्छिन्ना दीवा य ससुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमढे सोच्चा निसम्म 'हत्थिणापुरे नगरे सिंघाडग-तिग-चउक्क-चच्चर-च उम्मुह-महापह-पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ--एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अत्थि णं देवाणुप्पिया ! ममं प्रतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा °, तेण परं वोच्छिन्ना दीवा य समुद्दा य, तण्णं मिच्छा। अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि–एवं खलु जंबुद्दीवादीया दीवा, लवणादीया समुद्दा संठाणग्रो एगविहिविहाणा, वित्थारो अणेगविहिविहाणा एवं जहा जीवाभिग मे जाव' सयंभूरमणपज्जवसाणा अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा पण्णत्ता
समणाउसो! ७८. 'अत्थि णं भंते ! जंबुद्दीवे दीवे दवाइं-सवण्णाइं पि, अवण्णाइं पि सगंधाई
पि अगंधाई पि, सरसाई पिअरसाई पि, सफासाई पि अफासाइं पि, अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई अण्णमण्णबद्धपुट्टाइं अण्णमण्ण घडत्ताए चिटुंति ?
हंता अत्थि ॥ ७६. 'अत्थि णं भंते ! लवणसमुद्दे दव्वा इं—सवण्णाई पि अवण्णाइं पि, सगंधाई पि
अगंधाइं पि, सरसाइं पि अरसाइं पि, सफासाइं पि अफासाइं पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई 'अण्णमण्णबद्धपुट्ठाइं अण्णमण्ण ° घडत्ताए चिटुंति ? हंता अस्थि ॥
१. अस्य पाठस्य स्थाने सर्वेषु आदर्शषु निम्न- सूत्रेण संपादितास्ति ।
निदिष्टः पाठोस्ति-से बहुजणे अण्णमण्णस्स २. भ० १११६३-७२। एवमाइक्खई', किन्तु पौर्वापर्यसमालोचनया ३. सं० पा०-तं चेव जाव वोच्छिन्ना। नास्य सङ्गतिर्जायते।
४. सं० पा०-तं चेव जाव तेण । 'से बहुजणे' इत्यादिपाठः 'भंडनिक्खेवं करेइ' ५. भ० ६।१५६। (७२) अतः उत्तरवर्ती (७३) वर्तते । अस्य ६. सं० पा०-अण्णमण्णपटाई जाव घडत्ताए। पूर्वविन्यासो नैव युक्तः स्यात्। संभाव्यते ७. X (अ, क, ब, म)। संक्षेपीकरणे क्वचिद् विपर्यासो जातः । ८.० पा०-अण्णमण्णपुटाई जाव घडताए। आस्माभिरस्य पाठस्य सङ्गतिरुत्तरवर्तिना ८३ ६. x (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org