________________
एक्कारसं सतं (नवमो उद्देसो)
४६६
उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवं रायरिसिं,
सेसं तं चेव जाव' तो पच्छा अप्पणा आहारमाहारेइ ।। ७१. तए णं तस्स सिवस्स रायरिसिस्स छटुंछट्टेणं अणिक्खित्तेणं दिसाचक्कवालेणं'
•तवोकम्मेणं उड्ढं बाहाम्रो पगिज्झिय-पगिझिय सूराभिमुहस्स पायावणभूमीए° पायावेमाणस्स पगइभद्दयाए पगइउवसंतयाए पगइपयणकोहमाणमायालोभयाए मिउमहावसंपन्नयाए अल्लीणयाए० विणीययाए अण्णया कयाइ तयावरणिज्जाणं कम्माणं खग्रोवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स विब्भंगे नाम नाणे समुप्पन्ने । से णं तेणं विन्भंगनाणेणं समुप्पन्नेणं पासति
अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण परं न जाणइ, न पासइ ॥ ७२. तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झथिए 'चितिए पत्थिए
मणोगए संकप्पे° समुप्पज्जित्था- अत्थि णं ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य-एवं संपेहेइ, संपेहेत्ता पायावणभूमीअो पच्चोरुहइ, पच्चोरुहित्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता सुबह लोही-लोहकडाह-कडच्छय तंबियं तावस ° भंडगं किढिण-संकाइयगं च गेण्हइ, गेण्हित्ता जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता भंडनिक्खेवं करेइ, करेत्ता हत्थिणापुरे नगरे सिंघाडग-तिग'चउक्क-चच्चर-चउम्मुह-महापह° -पहेसु बहुजणस्स एवमाइक्खइ जाव' एवं परूवेइ अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदसणे समुप्पन्ने, एवं खल अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं वोच्छिन्ना दीवाय
समुद्दा य॥ ७३. तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोच्चा निसम्म हत्थिणापुरे
नगरे सिंघाडग-तिग"-"चउक्क-चच्चर-चउम्मुह-महापह -पहेसु बहजणो अण्णमण्णरस एवमाइक्खइ जाव' परूवेइ--एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अत्थि णं देवाणु प्पिया ! ममं अतिसेसे
१. भ० १११६४ ।
सं० पा० --कडच्छ्यं जाव भंडगं । २. सं० पा०-दिसाचकवालेणं जाव आया- ७. सं० पा० -तिग जाव पहेस । वेमारणस्स।
८. भ० ११४२० । ३. सं० पा०-पगइभद्दयाए जाव विणीययाए। ६. सं० पा०--लोए जाव दीवा। ४. अण्णाणे (अ, क, ता, ब, म)।
१०. सं० पा०-तिग जाव पहेसू । ५. सं० पा०-अज्झत्थिए जाव समुप्पज्जित्था। ११. भ० ११४२० । ६. कडुच्छुयं (अ, स); कडेच्छुयं (क, ब);
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org