________________
नवमं सतं ( तेतीस मी उद्देसो)
४६१
गोमा ! उपि जोइसियाणं, हिट्ठि' सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओ - या देवव्विसिया परिवसंति ||
२३८. कहिं णं भंते ! तिसागरोवमट्टिइया देवकिव्विसिया परिवसंति ?
गोयमा ! उप्पि सोहम्मीसाणाणं कप्पाणं, हिट्ठि सणकुमार - माहिंदेसु कप्पेसु, एत्थ णंतिसागरोवमट्टिइया देवकिव्विसिया परिवर्तति ॥
२३६. कहिं णं भंते ! तेरससागरोवमट्टिइया देवकिव्विसिया परिवसंति ? गोयमा ! उप्पि बंभलोगस्स कप्पस्स, हिट्टि लंतए कप्पे, एत्थ णं तेरससाग रोया देवव्विसिया देवा परिवसंति ||
२४०. देवकिव्विसिया णं भंते ! केसु कम्मादाणेसु देवकिव्विसियत्ताए उववत्तारो भवंति ?
गोमा ! जे इमे जीवा प्रायरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपणीया, संघपडिणीया, प्रायरिय उवज्झायाणं अयसकारा श्रवण्णकारा
त्तिकारा बहूहि सब्भावुब्भावणाहि, मिच्छत्ताभिनिवेसेहि य अप्पाणं परं च तदुभयं च वुग्गामाणा वुप्पाएमाणा बहूई वासाई सामण्णपरियागं पाउणति, पाउणत्ता तस्स ठाणस्स प्रणालोइयपडिक्कंता कालमासे कालं किच्चा अण्णयरेसु देवकिव्विसिएसु देवकिव्विसियत्ताए उववत्तारो भवति, तं जहा -तिपलिश्रवमट्ठितिए वा तिसागरोवमट्टितिएसु वा, तेरससागरोवमट्टितिएसु
वा ॥
२४१. देवकिव्विसिया णं भंते ! ताम्र देवलोगाम्रो ग्राउवखणं, 'भवक्खएणं, ठितिक्खएणं" प्रणंतरं चयं चइत्ता कहिं गच्छति ? कहि उववज्जंति ? गोयमा ! जाव चत्तारि पंच नेरइयतिरिक्खजोणिय मणुस्स देवभवग्गहणाई संसारं श्रणुपरिट्टत्ता तो पच्छा सिज्यंति बुज्भंति मुच्चति परिणिव्वायति सव्वदुक्खाणं अंतं करेंति, प्रत्येगतिया प्रणादीयं प्रणवदग्गं दीहमद्धं चाउरतं संसारकंतारं श्रणुपरियद्धति ॥
२४२. जमाली णं भंते ! अणगारे अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे ग्ररसजीवी विरसजीवी अंतजीवी पंतजीवी लूहजीवी तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?
हंता गोयमा ! जमाली णं अणगारे रसाहारे विरसाहारे जाव विवित्तजीवी ॥ २४३. जति णं भंते ! जमाली अणगारे ग्ररसाहारे विरसाहारे जाव विवित्तजीवी
Jain Education International
१. हव्वि (ता) सर्वत्र हर्दिव (म ) ।
२. ० रा ( अ, स ) ; सर्वत्र अयसकारगा ( वृ ) | ३. ठिक्खिणं भवक्खएणं ( i ) ।
४. सं० पा०- - बुज्भंति जाव अंतं ।
५. सं० पा० - विरसजीवी जाव तुच्छजीवी ।
For Private & Personal Use Only
www.jainelibrary.org