________________
२६०
भगवई
पिट्टणयाए, परपरियावणयाए, बहूणं पाणाणं' भूयाणं जीवाणं सत्ताणं दुक्खणयाए, सोयणयाए', 'जूरणयाए, तिप्पणयाए, पिट्टणयाए°, परियावणयाएएवं खलु गोयमा ! जीवाणं असातावेयणिज्जा कम्मा कज्जति । एवं ने रइयाण
वि, एवं जाव वेमाणियाणं ॥ दुस्समदुस्समा-पदं ११७. जंबुद्दीवे णं भंते ! दीवे इमीसे अोसप्पिणीए दुस्सम-दुस्समाए समाए उत्तम
कट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! कालो भविस्सइ हाहाभूए, भंभन्भूए कोलाहलभूए । समाणुभावेण" य णं खर-फरुस-धूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाहिति । इह अभिक्खं धमाहिति य दिसा समंता रउस्सला रेणकलस-तमपडलनिरालोगा। समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति । अहियं सूरिया तवइस्संति । अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा-अपिवणिज्जोदगा, वाहिरोगवेदणोदीरणा-परिणामसलिला, अमणुण्णपाणियगा चंडानिलपहयतिक्खधारा-निवायपउरं वासं वासिहिति, जेणं भारहे वासे गामागर-नगर-खेडकब्बड-मडंब-दोणमुह-पट्टणासमगयं जणवयं, चउप्पयगवेलए, खयरे य पक्खिसंघे, गामारण्ण-पयारनिरए तसे य पाणे, बहुप्पगारे रुक्ख-गुच्छ-गुम्म-लयवल्लि-तण-पव्वग-हरितोसहि-पवालंकुरमादीए य तण-वणस्सइकाइए विद्धंसेहिति, पव्वय-गिरि-डोंगरुत्थल-भट्ठिमादीए वेयड्ढगिरिवज्जे विरावेहिंति,सलिलबिल
गड्ड-दुग्गविसमनिण्णुन्नयाइं च गंगा-सिंधुवज्जाइं समीकरेहिति ॥ ११८. तीसे णं भंते ! समाए भरहस्स वासस्स भूमीए केरिसए आगारभाव-पडोयारे
भविस्सति ? गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरब्भूया छारियभूया तत्तकवेल्लयब्भूया तत्तसमजोतिभूया" धूलिबहुला रेणुबहुला पंकवहुला पणगबहुला चलणि
१. सं० पा०-पारगाण जाव सत्ताणं । ६. अहितं (क, ब, म)। २. सं० पा०-सोयणयाए जाव परियावरणयाए। १०. खट्टमेहा (म); खत्तमेहा (वृपा) । ३. दीवे भारहे वासे (अ, क, ब, म, स)। ११. अजवणिज्जोदगा (अ, ब, स, वृपा); अप्पि४. भंभाभूए (अ, क, म); भंभेभूए (ब)। वणिज्जोदया (क, म); अवणिज्जोदगा (ता) ५. कोलाहलग (क, ब, म)।
१२. ° समा० (ब, स)। ६. समयाणु ° (स, वृ)।
१३. डोंगरथल (अ, क, ता, वृपा)। ७. रयोसला (क, ता, ब, म); रओसला (स)। १४. कवल्लय (क); कवल्लग (ता)। ८. मोच्छिति (अ, क, ता, ब, म, स)। १५. प्रस्तुतागमस्य ३।४८ सूत्रे तथा स्थानांगस्य
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International