________________
सत्तमं सतं (छट्ठो उद्देसो)
२८१ कक्कस-अकक्कसवेयणीय-पदं १०७. अत्थि णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति ?
हंता अस्थि ।। १०८. कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति ?
गोयमा! पाणाइवाएण जाव' मिच्छादसणसल्लेणं -एवं खलु गोयमा ! जीवाणं
कक्कसवेयणिज्जा कम्मा कज्जति ॥ १०६. अत्थि णं भंते ! नेरइया णं कक्कसवेयणिज्जा कम्मा कज्जति ?
एवं चेव । एवं जाव' वेमाणियाणं ॥ ११०. अत्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जंति?
हंता अत्थि ।। १११. कहण्णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ?
गोयमा ! पाणाइवायवेरमणेणं जाव' परिग्गहवेरमणेणं, कोहविवेगेणं जाव" मिच्छादसणसल्लविवेगेणं-एवं खलु गोयमा ! जोवाणं अकक्कसवेयणिज्जा
कम्मा कज्जति ॥ ११२. अत्थि णं भंते ! नेरइयाणं अकक्कसवेयणिज्जा कम्मा कति ?
णो इणढे समढे । एवं जाव वेमाणियाणं, नवरं-मणुस्साणं जहा जीवाणं ॥ सायासाय-वेयणीय-पदं ११३. अत्थि णं भंते ! जीवाणं सातावेयणिज्जा कम्मा कज्जति ?
हंता अत्थि ॥ ११४. कहण्णं भंते ! जीवाणं सातावेयणिज्जा कम्मा कज्जति ?
गोयमा ! पाणाणुकंपयाए, भूयाणु कंपयाए, जीवाणुकंपयाए, सत्ताणुकंपयाए, बहूणं पाणाणं भूयाणं जीवाणं ° सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए-एवं खलु गोयमा ! जीवाणं
सातावेयणिज्जा कम्मा कज्जति । एवं नेरइयाण वि, एवं जाव वेमाणियाणं ।। ११५. अस्थि णं भंते ! जीवाणं असातावेयणिज्जा कम्मा कज्जति ?
हंता अत्थि ॥ ११६. कहण्णं भंते ! जीवाणं असातावेयणिज्जा कम्मा कज्जति ?
गोयमा ! परदुक्खणयाए, परसोयणयाए, परजूरणयाए, परतिप्पणयाए, पर
१. भ० ११३८४। २. पू० प०२। ३. भ० ११३८५।
४. ठा० ११११५-१२५ । ५. सं० पा०-पाणाणं जाव सत्ताणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org