________________
पंचमं सतं (बीओ उद्देसो)
१६३ ४०. अत्थि णं भंते ! ईसिं पुरेवाया पत्था वाया मंदा वाया महावाया वायंति ?
हंता अत्थि ॥ ४१. कया णं भंते ! ईसि पुरेवाया जाव' वायंति ?
गोयमा ! जया णं वाउयाए अहारियं रियति', तया णं ईसि पुरेवाया जाव
वायंति ॥ ४२. अत्थि गं भंते ! ईसिं पुरेवाया ?
हंता अस्थि । ४३. कया णं भंते ! ईसि पुरेवाया ?
गोयमा ! जया गं वाउयाए उतरकिरियं रियइ, तया णं ईसि पुरेवाया जाव' वायंति ॥ अत्थि णं भंते ! ईसिं पुरेवाया ?
हंता अत्थि ॥ ४५. कया णं भंते ! ईसि पुरेवाया पत्था वाया ?
गोयमा ! जया णं वाउकुमारा, वाउकुमारीग्रो वा अप्पणो परस्स वा तदु
भयस्स वा अट्ठाए वाउकायं उदीरेंति तया णं ईसि पुरेवाया जाव वायंति" । ४६. वाउयाए णं भंते ! वाउयायं चेव आणमंति वा ? पाणमंति वा ? ऊससंति
वा? नीससंति वा? "हंता गोयमा ! वाउयाए णं वाउयाए चेव प्राणमंति वा, पाणमंति वा, ऊस
संति वा, नीससंति वा ।। ४७. वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुतो उद्दाइत्ता-उद्दाइत्ता
तत्थेव भुज्जो-भुज्जो पच्चायाति ? हंता गोयमा ! वाउयाए णं वाउयाए चेव अगसयसहस्सखुत्तो उद्दाइत्ता
उद्दाइत्ता तत्थेव भुज्जो-भुज्जो पच्चायाति ।। ४८. से भंते ! कि पुढे उद्दाति ? अपुढे उद्दाति ?
गोयमा ! पुढे उद्दाति, नो अपुढे उद्दाति । १. भ० ५।४० ।
१०. इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं २. रियति (अ, क, स)।
शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्र३,४. पू० भ० ५।४०।
गतेरिति मन्तव्यं, वाचनान्तरे त्वाचं कारणं ५. भ० ५४० ।
महावातवजितानां, द्वितीयं तु मन्दवातवजि६,७. पू० भ० ५२४०।
ताना, तृतीयं तु चतुर्णामप्युक्तमिति [व] । ८. अप्पणो वा (क, ता, ब)।
११. सं० पा०-जहा खंदए तहा चत्तारि आला६. भ० ५।४० ।
वगा नेयव्वा अगसयसहस्स पुटे उद्दाइ ससरीरी निक्खमइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org