________________
भगवई
३८५. कहण्णं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?
गोयमा ! पाणाइवायवेरमणेणं' 'मुसावायवेरमणेणं अदिण्णादाणवेरमणेणं मेहुणवे रमणेणं परिग्गहवेरमणेणं 'कोह-माण-माया-लोभ-पेज्ज-दोस-कलहअब्भक्खाण-पेसून्न-परपरिवाय-अरतिरति-मायामोस-मिच्छादसणसल्ल वेर
मणेणं'२–एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति ।। ३८६. कहण्णं भंते ! जीवा संसारं पाउलीकरेंति?
गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं-एवं खलु गोयमा ! जीवा
संसारं पाउलीकरेंति ।। ३८७. कहण्णं भंते ! जीवा संसारं परित्तीकरेंति ?
गोयमा ! पाणाइवायवेरमणेणं जाव' मिच्छादसणसल्लवेरमणेणं एवं खलु
गोयमा ! जीवा संसारं परित्तीकरेंति ॥ ३८८. कहण्णं भंते ! जीवा संसारं दोहोकरेंति ?
गोयमा ! पाणाइवाएणं जाव' मिच्छादसणसल्लेणं-एवं खलु गोयमा ! जीवा
संसारं दीही करेंति ॥ ३८६. कहण्णं भंते जीवा संसार ह्रस्सीकरेंति ?
गोयमा ! पाणाइवायवे रमणेणं जाव मिच्छादसणसल्लवेरमणेणं-एवं खलू
गोयमा ! जीवा संसारं ह्रस्सीकरेंति ।। ३९०. कहण्णं भंते ! जीवा संस
गोयमा ! पाणाइवाएणं जाव' मिच्छादसणसल्लेणं-एवं खलु गोयमा !
जीवा संसारं अणुपरियट्टति ॥ ३६१. कहण्णं भंते ! जीवा संसारं वीतिवयंति ?
गोयमा ! पाणाइयायवेरमणेणं जाव' मिच्छादंसणसल्लवे रमणेणं-एवं खलु
गोयमा ! जीवा संसारं वीतिवयंति ।। ३६२. सत्तमे णं भते ! अोवासंतरे' किं गरुए ? लहुए ? गरुयलहुए ? अगरुयलहुए ?
गोयमा ! णो गरुए, णो लहुए, णो गरुयलहुए, अगरुयलहुए ।। १. पाणायवाय ° (ब, स);
४. भ० ११३८४ । सं० पा०-पारणाइवायवेरमणेणं जाव ५. भ० १।३८५ । मिच्छा ।
६. भ० ११३८४ । २. स्थानाङ्ग १।११४-१२६ क्रोधादीनामग्रे
अ ७. भ० ११३८५। 'विवेगे' इति पदं प्रयुक्तमस्ति ।
८. भ० ११३८४ । ३. सं० पा०—एवं संसारं आउलीकरेंति एवं परित्तीकरेंति एवं दीहीकरेंति एवं हस्सी
६. भ० ११३८५। करेंति एवं अपरियति एवं वीईवयंति १०. उवासंतरे (क, ब, म, स)। पसत्था चत्तारि अपसत्था चत्तारि। ११. गुरुए (अ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org