________________
छप्पण्णइमो समवाओ
८८६
चउवण्णइमो समवाओ १. भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए एगमेगाए उस्सप्पिणीए चउप्पण्णं
चप्उप्पण्णं उत्तमपुरिसा उप्पज्जिसु वा उप्पज्जति वा उप्पज्जिस्संति वा,
तं जहा-चउवीसं तित्थकरा, बारस चक्क बट्टी, नव बलदेवा, नव वासुदेवा ॥ २. अरहा णं अरिट्ठनेमी चउप्पण्णं राइंदियाइं छउमत्थपरियागं पाउणित्ता जिणे
जाए केवली सव्वण्णू सव्वभावदरिसी॥ ३. समणे भगवं महावीरे एगदिवसेणं एगनिसेज्जाए' च उप्पण्णाइं वागरणाई
वागरित्था ॥ ४. अणंतस्स णं अरहओ 'चउप्पण्णं गणा' चउप्पण्णं गणहरा होत्था ।।
पणपण्णइमो समवाओ १. 'मल्ली णं अरहा" पणपण्णं वाससहस्साई परमाउं पालइत्ता सिद्ध बुद्धे 'मुत्ते
अंतगडे परिणिव्वुडे सव्वदुक्ख °प्पहीणे ॥ २. मंदरस्स णं पव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ विजयदारस्स पच्चत्थि
मिल्ले चरिमंते, एस णं पणपण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । ३. एवं चउद्दिसिपि वेजयंत-जयंत-अपराजियंति ॥ ४. समणे भगवं महावीरे अंतिमराइयंसि पणपण्णं अज्झयणाई कल्लाणफलविवागाई,
पणपण्णं अज्झयणाणि पावफलविवागाणि वागरिता सिद्धे बुद्ध 'मुत्ते अंतगडे
परिणिव्वुडे सव्वदुक्ख ° प्पहीणे ॥ ५. पढमबिइयासु-दोसु पुढवीसु पणपण्णं निरयावाससयसहस्सा पण्णत्ता ।। ६. सणावरणिज्जनामाउयाणं -तिण्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ
पण्णत्ताओ॥
छप्पण्णइमो समवाओ १. जंबुद्दीवे णं दीवे छप्पण्णं नक्खत्ता चंदेण सद्धि जोगं जोएंसु वा, जोएंति वा,
जोइस्संति वा ॥ २. विमलस्स णं अरहओ छप्पण्णं गणा छप्पण्णं गणहरा होत्था ।।
१. • निसाते (ग)। २. वागरित्ता (ग)। ३. x(क, ग)।
४. मल्लिस्स णं अरहओ (ग)। ५. पालित्ता (ग)। ६,७. सं० पा०-बुद्ध आव प्पहीणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org