________________
८७८
समवाओ
१६. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुव्वमेव सेहत रागं उवणिमंते, पच्छा राइणिय - आसायणा सेहस्स ।
१७. सेहे राइणिएण सद्धि असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं राइणियं अणापुच्छित्ता जस्स-जस्स इच्छइ तस्स - तस्स खर्द्ध-खद्धं दलय -- आसायणा सेहस्स ।
१८. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता राइणिएण सद्धि आहरेमाणे तत्थ सेहे खद्ध-खद्धं डायं-डायं ऊसढं - ऊसढं रसितं - रसितं मणुण्णं-मणुण्णं मणामं-मणामं निद्धं निद्धं लुक्खं लुक्ख आहरेत्ता भवइआसाणा सेहस्स ।
१६. सेहे राइणियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ - आसायणा सेहस्स । २०. सेहे राइणियस्स खद्ध-खद्धं वत्ता भवति - आसायणा सेहस्स ।
२१. सेहे राइणियस्स 'किं' ति वइत्ता भवति आसायणा सेहस्स । २२. सेहे राइणियं 'तुम' ति वत्ता भवति - आसायणा सेहस्स ।
२३. सेहे राइणियं तज्जाएण-तज्जाएण पडिभणित्ता भवइ - आसायणा सेहस्स । २४. सेहे राइणियस्स कहं कहेमाणस्स ' इति एवं' ति वत्ता न भवति - आसाणा सेहस्स |
२५. सेहे राइणियस्स कहं कहेमाणस्स 'नो सुमरसी'ति वत्ता भवति आसाणा सेहस्स |
२६. सेहे राइणियस्स कहं कहेमाणस्स कहं अच्छिदित्ता भवति - आसायणा सेहस्स |
२७. सेहे राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति - आसायणा सेहस्स ।
२८. सेहे राइणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिन्नाए अच्छिन्नाए अन्वगडाए दोच्चं पि तमेव कहं कहित्ता भवति - आसायणा सेहस्स |
२६. सेहे राइणियस्स सेज्जा - संथारगं पाएणं संघट्टित्ता, हत्थेणं अणणुण्णवेत्ता गच्छति - आसायणा सेहस्स ।
Jain Education International
३०. सेहे राइणियस्स सेज्जा-संथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ - आसाणा सेहस्स ।
३१. सेहे राइणियस्स उच्चारणे चिट्ठित्ता वा निसीहत्ता वा तुयट्टित्ता वा भवति - आसायणा से हस्स ।
३२. सेहे राइणियस्स समासणे चिट्टित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति - आसाणा सेहस्स° ।
For Private & Personal Use Only
www.jainelibrary.org